________________
२. प्रत्यक्ष-प्रकाश:
'त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् । प्राप्ताभिमानदग्धानां स्वस्ट दष्टेन बाध्यते।। प्राप्तमी.का.-७]
. .---
-
पतो धक्नुषिजाईनः (इच्छा) अनुमीयत। xxx 'विज्ञानगुणदोषान्यामय बावनगणदोषवत्ता व्यवतिष्ठाने, न पुनर्विवक्षातो दोषजातेर्वा । तदुत्ताम्-- .
विज्ञानगुणवोषाभ्यां वाग्वत्सगुण दोषता 1 बाञ्छन्तो वा न यवतार: शास्त्राणां मन्दबुद्धयः॥प्रष्टस.पृ०७३ । अन्यच्चोक्तम्--
विवक्षामन्तरेणापि वाग्वमिर्जातु मोक्ष्यते : वाछन्तो वा न वक्तार: शास्त्राणां मन्दबुद्धयः ।। प्रशा येषु पटोयस्यः प्रायो वचनहेतवः । विवक्षानिरपेक्षास्ते पुरुषार्थ प्रचक्षते ।।
..-न्यात्रि. 2 ५.४-५५ । ४ तनः सावूक्तं तवेष्टं सामन मतमिनि । ५ प्रमाणेन अनित्यत्वाद्यकान्तघमण वा । ६ अनेकान्तात्मक नवेष्टं तन्वं नानित्यत्वाकान्नधर्मण बाध्यत तम्यामिहत्वात्, प्रमाणन: मिद्धमेव हि कम्यचिद् बाधक भवनि । न चानित्यन्वाकान्त तत्वं प्रमाणन: मिदम, नतो न तनवाने. कान्तशामनस्य बाधक्रमिति भावः ।
१ नमतं वदीयमनकान्लात्मक नन्य तज्ज्ञान च तदेवामृतं सनी बाह्या वहिष्कृताम्तेपाम. पर्वकालवादिनां मर्वप्रकारनित्यत्वानिन्यत्वाकधर्म चीकूर्वनाम, 'क्यमानाः इत्यागमान-1 दबानां सस्मीभूतानां कपिलादीनां नेट सदाकान्तनाच प्रत्यक्षगंध याभ्यन, अतः किमनुमानादिविहितमाधाप्रनिन ? गवलप्रमाण ज्या वात्प्रत्यक्षस्य । 'न हि दृष्टाज्येष्ठ गरिष्ठमिट नाम' ३ नमः प्रवक्षनाथा प्रदर्शन का नमानादिवाषा प्रदर्शिता भवनीयवयम् ।