________________
४६
न्याय - दीपिका
तत्त्वम्, तस्मात्तत्र त्वं युक्तिशास्त्रावियत्रिवाक् इति विषयम्य ( भगवतो मुक्त्यादितत्त्वस्य ) युक्तिशास्थाविरोधित्वमि देविपविण्या भगवद्वाचो युक्तिशास्त्राविरोधित्वसाधनं ( समर्थितं प्रतिपत्तव्यम् ) अष्टस० पृ० ७२ ।
ननु इष्टं इच्छाविषयीकृतमुच्यते इच्छा च वीतमोहस्य भगवतः कथं सम्भवति ? तथा च नासौ युक्तिशास्त्राविरोधिवाक्; तन्न इटं मत शासनमित्युपचर्यते तथा च उपचारेण संयोगिध्यानवत्तदभ्युपगमे दोषाभावात् । अनुपचारतोऽयि भगवतोऽप्रमत्तेच्छास्यीकारं न दोषः । तदुक्तम् – श्रप्रमत्ता विवक्षयं प्रन्यथा नियमात्ययात् ।
.
इष्टं सत्यं हितं वक्तुमिच्छा दोषवती कथम् ? ॥ न्यायवि० ० का ० ३५६
वस्तुतस्तु भगवतो वीतमोहल्वान्मोहपरिणामरूपाया इच्छायास्तत्रासम्भवात् । तथा हि-- नेच्छा सर्वविदः शासनप्रकाशननिमित्त प्रणष्टमोहत्वात् । यस्येच्छा शासन प्रकाशननिमित्तं न स प्रणष्टभोहो यया किचिज्ज्ञः, प्रणष्टमोहश्च सर्ववित्प्रमाणनः साधितस्तस्मान्न तयेच्छा शासनप्रकाशननिमित्तम् ।' अष्टस० पृ० ७२ । न चेच्छामन्तरेण वाक्प्रवृत्तिनं सम्भवतीति वाच्यम्, नियमाभावात् । 'नियमाम्युपनमें सुषुत्यादावपि निरभिप्रायप्रवृत्तिनं स्यात् । न हि सुन गोत्रस्खलनाद वाख्यवहारादिहेतुरिच्छास्ति अष्ट००७६ ततो न यरिच्छापूर्वकवनियम तय सुषुप्यादिना व्यभिचारात् श्रपि तु 'चैतन्य-करणपाटयोरेव साधकत्वम् (यष्टश०. अप्टस ० ० ७३ ) नाकप्रवृत्ती, संबित्करणपाटनयोः स एव वाक्प्रवृत्तेः सत्त्वं तदभावे चासत्वम् । तस्माच्चैवत्यं करणपाठव च वाचो हेतुरेव नियमतो न विवक्षा, विवक्षामन्तरेणापि सुपुत्यादी तनात् । किञ्च इच्छा वाक्प्रवृत्तिहेतुर्न 'तत्प्रकर्णप्रकर्पानुविधानाभावाद् बुद्धघादिवत् । न हि यथा बुद्धेः शक्तेश्च प्रकर्ष वाण्याः प्रकर्षोऽपकर्ये वापकर्षः प्रतीयत तथा दोषजातेः ( इच्छामा : ) अपि तत्प्रकर्पे वाचोऽपकर्षात् तदपक एव तत्प्रकर्षात्
1
2