________________
न्याय-दीपिका
२६. 'एवमपि सर्वशवहन एवेदिकम् ? करिसी मपि सम्भाव्यमानत्वादिति चेत् : उच्यते-कपिलादयो न सर्वज्ञा: सदोषत्वात् । सदोषत्वं तु तेषां न्यायागमविरुद्धभाषित्वात् । तच्च तदभिमतमुक्तचादितत्त्वस्य सर्वथैकान्तस्य च 'प्रमाणबाधित.
--
-..
.
-
मदुगल भकप्रमाणपञ्चकाविषयत्वान्, कूर्मगेमादियन इत्यादिरूपण, तस्य मिथ्यानुमानत्वात्, मावस्यानुमानागमाभ्यामस्तित्व व्यस्थापनात् । तद्यथा'क्वचिदात्मनि दोपावरणयोनिस्शेषा हानिरस्ति, अतिशायनात् क्वचित कनकपायाणादौ किट्टिमादिमलक्ष यवत् इत्यनुमानान्सकलकभक्षयस्वभावग्य मोक्षस्य प्रसिद्धः । 'बन्धहेल्वभाव-
निराम्यां स्नकर्मविप्रमाक्षी मोक्षः इत्यागमाच्च तत्सिद्धेः। तथा मोक्षकारणतत्त्वमपि न प्रमाणेन वाध्यते, प्रत्यक्षतो कारणामाक्षाप्रती र नेन तवाघनायोगान् । नाऽप्यनुमानेन, तस्य गोक्षकारणल्यैव प्रसाधकस्यात् । सकारणको मोक्ष प्रनिनियतवालादित्वात् पटादिदिति । तम्याकारणवत्रे सर्वदा मर्चव नत्सद्धावपमङ्गः स्थान, 'परापेक्षारहितत्वात् । अागमेनापि मोक्षकालावं न बाध्यन, प्रत्युत तम्म नत्साधकत्वात् । 'मम्यग्दर्शनजानचाग्त्रिाणि मोक्षमार्गः (तत्वार्थमू०१-१) पनि बचनात् । एवं संसारतत्त्वं संसारकाग्णनत्वमने कान्नात्मकवस्नुतन्व । प्रमाणे नावाध्यमान बौद्धन्ममिति संक्षेपः । विस्तग्नम्वष्टमासया (देवागमाल वारे) विद्यानन्दस्वामितिम पित्रम्
१ निर्दोषत्वन हनुना अर्हत: सर्वशवमिद्रावपि । २ न्यायोनमानम्, प्रागमः शास्त्रम्, ताभ्यां विरुद्धभाषिणो विपर्गनवादिनः, नणं भावम्नन्व नम्मान् । ये न्यायागमविगद्धापिगरते न निर्दोषाः, यथा दुर्वद्यादव., नया चान्य कपिनादयः' प्रष्टस पृ०६६। 5 न्यायागमविरुद्धभाषिवं च । ४ कपिलाद्यभिमनमुनिसंसारतत्कारणवत्त्वस्य । ५ नित्यायेकान्नस्य । ६ प्रमाणन बाध्यत्वात्, नद्यथा---कपिन्नम्य तावन् ‘नदा दृष्टः स्वरूपेऽव