________________
.. प्रत्यक्ष प्रकाश:
८५
५. आवरण रागादयो दोपास्तभ्या निष्क्रान्तन्वहिनिदोपत्वम् । तत्खलु सर्वदागरेण। नोयो, विपिर. दिदोषरहितत्वविरोधात् । तनो निर्दोपत्वमहनि विद्यमानं सार्वःय साधयत्येव । निर्दोषत्वं पुनरहपरमेष्ठिनि युवित-शास्त्राविधिवाक्त्वात्सिद्धयति । युक्ति-नाम्याविरोधिवाक्वं च तदभिमनम्य मुक्ति-संसारतत्कारण त] स्वस्याने कधर्मात्मक चेतनातन तत्त्व. स्य च 'प्रमाणाबाधितत्वात्सुव्यवस्थितमेव ।
लिङ्गकम्, सस्य वक्रत्वेनाश बोवजनकलाभावात् 'ऋजमागण मियन्तं वा हि वक्रेण साधयेत्' (वैशेत मूत्राप०३-१-१) इति वचनान । सञ्च. व्यतिरेकिणि लिङ्गिनि बहूनि दूपणानि सम्भवन्ति । नथा.
'साध्याप्रसिद्धिषम्य व्यर्थतोपनयस्य च । अन्वयेव सिदिश्च व्यतिरेकिणि दूषणम् ।।'
__ -गः सूत्रोप २-१-१ इति । ततो न तल्लिङ्गकमनुमान युक्तमिति चेन्न; व्याप्तिमतिरकिणोऽपि लिङ्गरयान्वधिवदाशुबोषजनकत्वात् । व्यानिशून्यरय तुभयन्यायगमकल्वात् । अत एकान्तायन सर्वत्र गाम्यनिदरापगमारल्याद्वादिभि.। यदुक्तम् .-'वहिातिमन्तरेणान्तरित्या सिद्धम् । यत एयमवान्यत्रापि प्रधाना' प्राप्तमी वृ. ६ | सा न प्रवन केवन व्यनिरनिन्दिगवानुमान विद्यन पत्र । तन्नो नोक्तदोपः ।
१ निषितम् । २ अर्हदभिमनग्य । : प्रमाणन बाधितमममय बान् । तथा हि-तत्र तावद्भगवतोभमनं मोक्षदन्य न प्रयोग बाध्या. तम् तविषयवन सद्बाधकरवायोगान् । नान्यनुमानन 'नाग्नि कवा मोक्ष
| मा म म 'राधामन्तरण' पार: । ' मा म म निपु न ननाचननात्मक' पायः । 3 मा म प म प्रताप चपाटो नास्ति ।