________________
न्याय-दीपिका
अस्मिश्नार्थे' सर्वेषां सर्वनवादिनांन विवादः। यद्बाह्या प्रप्याहू ... .''अदष्टादयः कस्यचित्प्रत्यक्षाः प्रमेयत्वात् ।" [ इति ।
[सामान्यतः प्रसिद्धस्य सार्वज्यस्याहंसि प्रसाधनम् ]
२४. नन्वस्त्वेवमशेषविषयसाक्षात्कारित्वलक्षणमनीन्द्रियप्रत्यक्षज्ञानम्, तच्चाहत इति कथम् ? कस्यचिदिति सर्वनाम्न: सामान्यज्ञापकत्वादिति चेत् ; सत्यम् ; 'प्रकृतानुमानात्सामान्यत: सर्वज्ञत्वसिद्धिः । अर्हत एतदिति। पुनरनुमानान्तरात् । तथा हिअहन् सर्वज्ञो भवितुमर्हति, निर्दोषत्वात्, यस्तु न सर्वज्ञो नासो निर्दोषः, यथा रथ्यापुरुष इति केवलव्यतिरेकिलिङ्गकमनुमानम् ।
१ विपये, अनुभमत्यादिहेतुना मूक्ष्मादीनां कचित्प्रत्यक्षत्रमावन इति यावत् । २ जनेतरा नैयायिकादयः । ३ यथा हि . स्वर्गादयः कम्यचित्प्रत्यक्षाः .... 'वस्तुवादागमविपयत्वान, यद्वन्तु यच्च कथ्यते तत्कम्यचित्प्रत्यक्ष भवति,यथा घटादि-न्यायवा० १-१-५. 'अमः कस्यचित्प्रत्यक्ष: प्रमेयत्वान् वागावदिति. यस्य प्रत्यक्षः म योगी'-प्रमाणसं० पृ०६ । * अदाशब्देन पुण्यागय मुच्यने, अदृष्टमादिर्यप ने अदृष्टादयः पुण्यपापादयोतीन्द्रियार्थाः । ५. 'सूक्ष्मान्तरितदूराथीः कस्यनित्यत्यक्षा अनुमयत्वान्' इत्यस्मादनुमानान् । ६ मयंजनम् । ७ वक्ष्यमाणादायम्मादनुमानान् । ८ अनुमानान्तरमेव प्रदर्शयनि तथा हीति । व्यतिरेकन्यानिकालिङ्गात् यदनुमानं क्रियते तद्वय तिरेकिलिङ्गकानुमानमुच्यते । साभ्याभावे मापना. भात्रप्रदर्शनं व्यतिरेक ब्याग्निः । नया च प्रकृतेनुमान रार्वज्ञन्वरूपमाघ्याभाव निर्दोषत्वरूपसाधनाभाव: प्रदर्शितः । नत इदं व्यनिकिलिङ्गकानुमानम् । नवाशुबोधजनकमन्वयिलिङ्गकमेवानुमानं वाच्यम्, न केवलन्यनिरकि
। 'एव तदिति इति व प्रतिपाठः ।