________________
२. प्रत्यक्ष-प्रकाराः
त्यादिति । तस्मात्सिद्धं तदशेषविषयं ज्ञानमन्द्रियकमंच' इति।।
विषयत्वात् । किञ्च, इन्द्रियाणि सकृत्सवायंसाक्षात्करण बाधकामंत्र प्रावरणनित्रचनत्वात् । तद्वतम्-- 'भावन्द्रियाण्यामावरणनिवन्धनवान । कापतो ज्ञानावरणसंक्षये हि भगवानतीन्द्रियप्रन्य भाक् मित्र. । न न सकलावरणसंक्षये भावेन्द्रियाणामावरणनिबन्धनानां मम्भव . कारणामा कार्यानुपपत्तेः' प्रष्टस० पृ० ४५ । थीमाणिक्यनन्यायाह 'माव पन्य करणजन्यत्वे च प्रतिबन्धसम्भवान् परोक्षा०२-१३ : प्रकलदेव वृतम
कश्चित् स्वप्रदेशेषु स्यास्कर्मपटताम्छता । संसारिणां तु जीवानां यत्र ते चक्षुरादयः ।। साक्षात्क विरोधः कः सर्वधारमात्म्य :' । सत्यम तया सर्व यथाभूता भविष्यति ॥'
न्यायदि० २६१.६ । अथ 'न कश्चिद्भवदन्द्रियप्रत्यक्ष भागृपलब्धी यता भगवांम्नधा सम्भाव्यते ; इत्यपि न गवा थेयसो; तस्य भवभूना प्रभुत्वा 1 न हि भवभृत्माम्ये दृष्टो धर्मः सकल भदभूप्रभा सम्भावयितुं शक्यः, तम्य मंगारि जनप्रकृनिमभ्यतीतत्वात्' (अष्टम • पृ. ५) । कथं समाग्जिमप्रकृतिमन्य. तीनोमी ? इत्यत ग्राह
मानुषी प्रकृतिमभ्यतीतवान् देवतास्वपि च देवता यतः । नेन नाथ परमासि देवता थेयसे जिनवृष प्रसीद नः ।।
म्वभूम्नांत्र का ० ७५ । तस्तदशेपविपयं ज्ञानमतीन्द्रियमव, अशे पविय यन्वान्यथानुपपनि ध्येयम् । प्रत्यक्ष विशदज्ञानात्मक 'प्रत्यक्षवात्' इति नन् 'विशप मिग कृत्वा सामान्य हेतुं त्रुवतां दोपासम्भवान्' (प्रमाणप० पृ. ६.७/1 १ इन्द्रियेभ्यो निष्म्रान्तम्-प्रतीन्द्रियमित्यर्थः ।
} म मु 'प्रतीन्द्रियकर्मव' इनि पाठः ।