________________
न्याय-दीपिका
स्वभावकालदेशविप्रकृष्टाः पदार्थी मित्वेन विवक्षिताः । तेषां कस्यचित्प्रत्यक्षत्वं साध्यम् । इह प्रत्यक्षत्वं प्रत्यक्षज्ञान विषयत्वम्, विषयिधर्मस्य' विषय प्युपचार)ते. । अनुमयत्वादिति हेतु । अग्न्यादिदृष्टान्तः । अग्न्यादाक्नुमेयत्वं कस्यचित्प्रत्यक्षत्वेन सहोपलब्धं परमाण्वादावपि कस्यचित्प्रत्यक्षात्य साधयत्येव । न चावादावनुमेयत्वमसिद्धम्], 'सर्वेषामप्यनुमेयमात्रे' विवादाभावात् ।।
२२. 'अस्त्वेव सूक्ष्मादीनां प्रत्यक्षत्वसिद्धिद्वारेण कस्यचिदशेषविषयं प्रत्यक्षज्ञानम् । तत्पुनरतीन्द्रियमिति कथम् ? इत्थम्यदि 'तज्ज्ञानमैन्द्रियिकं स्यात् अशेषविषयं न स्यात्, इन्द्रियाणां स्वयोग्यविषय एव ज्ञानजनकत्वशक्तेः । सूक्ष्मादीनां च तदयोग्य
१ अत्रानुमाने । ३ शानधर्मस्य प्रनि भामस्य, अयमाशयः– 'सूक्ष्मादया: कास्यचित्प्रत्यक्षाः' इत्यत्र सूक्ष्मादीनां यत्प्रत्यक्षरवमुक्तं तद्धि प्रत्यनज्ञानवृत्तिधर्मो न तु मूक्ष्मादिपदार्थ वृत्तिस्तत्कथं सूक्ष्मादीनां प्रत्यक्षत्वप्रतिपादन श्रीस्वामिसमन्तभद्राचार्याणां सङ्गतम् ? अस्येदं समाधानम्-प्रत्यक्षत्वमत्र प्रत्यक्षजानविषयत्वं विवक्षितम्, तथा च सूक्ष्मादीनां प्रत्यक्षज्ञानविषयत्वे. नोपचारतस्तेषां प्रत्यक्षत्वमुक्तं 'घटः प्रतिभासते, पटः प्रतिभासते, घटनाना, पटज्ञानम्' इति भवति हि व्यवहारो न च घटस्य प्रतिभाम: पटस्य का प्रतिभासः, तस्य जानधर्मत्वात् । एवं न घटम्य ज्ञानं पटम्य वा ज्ञानम्, तस्यात्मनिष्ठत्वेन घटपटादिनिष्यत्वासम्भवान्, पात्मनो हि तद् गुणस्तथापि तथा व्यवहारो भवत्येव । एव प्रकृतेऽपि शघ्यम् । ३ वादिप्रतिवादिनाम् । ४ अण्वादेरनुमानविषयतायाम् । ५ पुनरगि मनोन्द्रियप्रत्यक्षाभावमाशहूते परत्वेवमिति । ६ सर्वनानम् । ७ इन्द्रियजम् । ८ इन्द्रियायोग्यविषय. स्वात, न हीन्द्रियाणि सकृत्सवाय ज्ञानमुपजनयितुमलम्, सम्बद्धवर्तमानापं
। म मु प्रत्याः 'प्रसिद्धं पायः ।