________________
२. प्रत्यक्ष-प्रकायाः
[प्रासङ्गिकी सर्वसिद्धिः | ६ २१. 'भनु सर्वज्ञत्वमेवाप्रसिद्धं किमुच्यते' सर्वज्ञोऽहनिति, क्वचिदप्यप्रसिद्धस्य' विषयविशेष व्यवस्थापयितुमशक्तेरिति चेत्न; सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षाः, अनुमेयत्वात्, अग्न्यादिवत, इत्यनुमानात्सर्वज्ञत्वसिद्धेः ।. नदुक्तं "स्वामिभिमहाभाष्यस्यादावाप्तमीमांसाप्रस्तावे
मूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोजन्यादिरिति सर्वज्ञसंस्थितिः ।।
का इति। । ॐ २२. सूक्ष्मा: स्वभावविप्रकृष्टाः परमाण्वादय:, अन्तरिताः कालविप्रकृष्टा रामादयः, दुरादेशविप्रकृष्टा मेर्वादयः । एते तथा चोक्तं समन्तभवस्वामिभिः–'स्याादकेवलज्ञान सर्वतत्वप्रकाझाने । भेदः साक्षादसाक्षाच्च.....' प्राप्तमी० १०५। मम्मति च मूक्ष्मादीनां साक्षापं ज्ञानम् । साक्षालतेरेव सर्वव्यपर्यायान् परिच्छित्ति (केवतास्येन प्रत्यक्षण केवलो), नान्यनः (नागमात्) इति (अष्टर० का १०५) इति वचनात् । अतोनोन्द्रिय प्रत्यक्षमस्तीनि युज्यते।
१ सशाभाववादी मीमांसकश्चार्वाकश्चात्र गते नन्विति । २ भवता जैनेन । ३ कपिलादीनां मध्ये कस्मिश्चिदपि अप्रतीतस्य सर्वज्ञत्वस्य । ४ व्यक्तिवियोये प्रहति । ५ समन्तभद्राचार्यः । ६ देवागमाभिघाप्नमोमासाप्रकरणे । ७ व्यवहिताः कालागेक्षयेत्पर्थः ।
| द म मुनिषु 'इनि' पाठो नास्ति 1 2 म मु प्रत्योः 'दूरार्थाः' पाठः ।