________________
न्याय-दीपिका
परावृत्त परोक्षम्” [ ] इत्यपि प्रनिविहितम्, अवैशद्यस्यैव परोक्षलक्षणत्वात्' ।
२०. मादेतत् अनि न्यामतपतिसाहसम् । 'असम्भावितत्वात् । यद्यसम्भावितमपि कल्प्येत. गगनकुसुमादिकमपि कल्प्यं स्यात् ; न। स्थात् ; गगनकुमुमादेरसिद्धत्वान्, 'प्रतीन्द्रियप्रत्यक्षस्य तु प्रमाण सिद्धत्वात् । तथा हि-केवलज्ञानं तावत्किञ्चिज्ञानां कपिलादीनामसम्भवदप्यत: सम्भवत्येव । सर्वज्ञो हि स भगवान् ।
-.--
-.
-
१ व्यावृत्तं रहितति मावत् । 'अक्षम्मा हि परावृत्त परीक्षम्'- . तस्वाइलो०पृ० १८३ । २ निरस्तम् । ३ पदाहाऽकसकदेवः—'इतरम्य (अविशदनिभासिनो ज्ञानस्य) परोक्षता' - लघो० म्वो वि० का ३ । ४ अतीन्द्रियप्रायक्षाभावमाशङ्कने स्यादेतदिति । ५ लोके खन :न्द्रियरुत्पन्नमेव ज्ञान प्रत्यक्षमुच्यते प्रसिद्धं च, नरिवन्द्रियनिरपक्षम, तदम्मरण नदुत्रानं रसम्भवादिति भानः । ६ इन्द्रियनिरपेक्षम्यापि प्रत्यक्षज्ञानस्परिपत्तं. सम्भवात् । न हि सूक्ष्मान्तरितद्वराविषयकं ज्ञानमिन्दिय: मम्भवति, नेपा सन्निहितदेशविषयकत्वात्सम्बद्धवर्तमानार्थग्राहकत्वाच्च, 'माबद्धं वर्तमान च गृह्यते चक्षुरादिना' (मी इनो० सू. ४ दला० ८४) इति भावस्क. वचनात् । न च तज्ज्ञानं प्रत्यक्षमेव नास्ति, चोदनाप्रमनवान् । 'चोदना हि भूतं भवन्तं भविष्यन्त विप्रकाष्टमित्येवंजातीयक मधमदगमयितुमन्न पुरुषविशेषान्' (शाबरभा. १-१-२) इति वाच्यम, तज्ज्ञानम्यावशयन परोक्षत्वात् । न हि शब्दप्रभवं ज्ञानं विजदं साक्षापं च । प्रत्यक्षज्ञानं तु विशदं साक्षाद्रूपं च । प्रत एष तयोः साक्षात्वे नासाक्षात्वेन भेदः ।
1 मा प्रतो 'इति चेन्न' इति पाठः । 2 म म प्रत्यो: 'गगनकुममादि पाठः ।।