________________
:... प्रत्यक्ष-प्रकाशः
२६
१६. अथवा' अक्षणोति व्याप्नोनि जानातीत्यक्ष आत्मा, सन्मात्रापेक्षोत्पत्तिक प्रत्यक्षमिति किमनुपपन्नम्। ? तहिं इन्द्रियजन्यमप्रत्यक्ष प्राप्तमिति चेत् ; हन्त विस्मरणशीलत्वं वत्सस्य' । अवोचाम खल्वीपचारिक प्रत्यक्षरवमक्षजज्ञानस्य । ततस्तस्याप्रत्यक्षत्त्वं कामं प्राप्नोतु, का नो हानिः । “एतेन 'प्रक्षेभ्यः
निमित्तम् । ततश्च यत्किञ्चिदर्थस्य साक्षात्कारिजान तत्प्रत्यक्षमुच्यते । यदि चाक्षाविान्वमेव प्रवृत्तिनिर्मिनं म्यादिन्दियनानमेव प्रत्यक्षमुल्येत, न मानसादि, यथा गच्छतीति गौः इति गमनक्रियाया व्युत्पादितोऽपि गोशब्दो गमनक्रियोपलक्षितमेकार्थसमवेतं गोत्र प्रवृत्ति निमित्तीकरोति तथा च गच्छति अगच्छति च गवि मोशम्द: सिद्धो भवति'-न्याबिन्दुदी० पृ० ११ । तथा प्रकृतेऽपि प्रक्षजन्यऽनक्षजन्ये च ज्ञाने प्रत्यक्षशब्दः प्रवर्तते। प्रतो युक्तमेवावध्यादित्रयाणामिन्द्रियनिरपेक्षाणामपि प्रत्यक्षशब्दवाच्यस्वम्, स्पष्टत्वापरनामार्थसाक्षात्कारित्वस्य तत्र प्रवृत्ति निमित्तसद्भावादिति भावः ।
१ यद्ययमाग्रहः स्याद्यधुत्पनि निमितनैद भाव्यमिति तदा तदप्याह अथवेति । यथोक्तं श्रीप्रभावन्त्र रपि–'यदि वा, व्युत्पत्तिनिमित्तमप्यत्र विद्यत एव । तथा हि-प्रमशब्दोऽयमिन्द्रियवत् प्रात्मन्यपि वसते, पक्ष्योति ध्याप्नोति जानातीति अक्ष प्रास्मा इति व्युत्पत्तेः । तमेव क्षीणोपशान्तावरणं क्षीणावरणं या प्रति नियतस्य ज्ञानस्य प्रत्यक्षशब्दातिशयता सुषटव ।'--- ग्यापकु. पृ० २६ । २ नायुक्तमिति भावः ! ३ बालस्य, विस्मरणशीलः प्रायो माग्न एव भवति, अत उक्तं वत्सस्पेति । ४ इन्द्रियजन्यज्ञानस्य । ५ इन्द्रियजज्ञानस्य । ६ यथेष्टम् । ७ अस्माकम् –जैनानाम् । ८ 'अक्षमक्ष प्रतीत्य यदुत्पद्यते तत्प्रत्यक्षं' इति, 'अक्षमक्षं प्रति वत्तंत इति प्रत्यक्षम्' इति वा प्रत्यक्षलक्षणनिरसनेन ।
! मा प्रतो 'किमनुपपन्नम्' इति पाटो नास्ति ।