________________
न्याय-दीपिका प्रतीत्य 'यदुत्पद्यते तदेव प्रत्यक्षमुचितम्, नान्यत्" [ ] इति; 'तदसत् ; प्रात्ममात्रसापेक्षाणाधिमना के सलाना. तर मिन्द्रियनिरपेक्षाणामपि प्रोत्वाविरोधात् । स्पष्टत्वमेव हि प्रत्यक्षत्वप्रयोजक नेन्द्रियजन्यत्वम् । अत एव हि मतिश्रुतावधिमनःपर्ययकेवलानां ज्ञानत्वेन 'प्रतिपन्नानां मध्ये "पाद्यं परोक्षम्" [तत्त्वार्यसू० १-११] "प्रत्यक्षमन्यत्" [तत्त्वार्थमू० १-१२] इत्याद्ययोर्मतिश्रुतयोः परोक्षत्वकथनमन्येषां त्ववधिमनःपर्ययकेवलानां 'प्रत्यक्षत्ववाचोयुक्ति:।
१८. कथं पुनरेतेषां प्रत्यक्षशब्दवाच्यत्वम्" ? इति चेत्; रूढित" इति ब्रूमः ।
१ यज्ज्ञानम् । २ नेन्द्रियनिरपेक्षम, तथा च नावध्यादिषयं प्रत्यक्षमिति शङ्कितुराशयः । ३ तदयुक्तम् । ४ प्रत्यक्षतायां निबन्धनम् । ५ यतो हि 'यदि इन्द्रियनिमित्तमेव ज्ञानं प्रत्यक्षमिप्यते, एवं सत्याप्तस्य प्रत्यक्षज्ञानं न स्यात् । न हि तस्येन्द्रियपूर्वोऽर्थाधिगमः।-सर्षि १-१२। ६ स्पष्टत्वस्य प्रत्यक्षत्वप्रयोजकत्वादेव, पत एव स्पष्टत्वं प्रत्यावश्योजक तत एव इत्यर्थः । ७ अभ्युपगतानामवगतानामिति थावत् । ८ प्रत्यक्षत्वप्रतियादनं सङ्गत सूत्रकाराणाम् । यदाह अफसरोवोप 'आधे परोक्षमपरं प्रत्यक्ष प्राहुराज सम् ।'—ज्यायवि. का. ४७४ । ६ मधिमनःपर्ययकेवलानाम् । १० कथनयोग्यता, व्यपदेश इति यावत् । ११ अक्षमशं प्रति यहर्तते तत्प्रत्यक्षमितीमं प्रत्यक्षशब्दस्य व्युत्पत्त्यर्थमनाश्रित्यार्थसाक्षात्कारिस्वरूपप्रवृत्तिनिमित्तसद्भावात् । 'अक्षावितत्व च व्युत्पत्तिनिमित्तं शब्दस्य (प्रत्याशब्दस्य), न तु प्रवृत्तिनिमित्तम् । अनेन त्वमाश्रितत्वेन एकार्थसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते तदेव च शब्दस्य (प्रत्यक्षणम्दस्य)प्रवृत्ति