________________
न्याय-दीपिका
१४. सर्वद्रव्यपर्यायविषयं सकलम' । तच्च 'घातिसंघात. निरवशेषघातन 1समुन्मीलितं केवलज्ञानमेव । "सर्वद्रव्यपर्यायषु केवलस्य" [तत्वार्यसू० १-२६] इत्याज्ञापितत्वात् ।
६१५. तदेवमवधि-मन:पर्यय केवलज्ञानत्रयं सर्वतो वैशद्यात् पारमार्थिक3प्रत्यक्षम् । सर्वतो वैशद्यं 'चात्ममात्रसापेक्षत्वात् ।
ऋजुकायकृतार्थश्चेति ३.........द्वितीयो विपुलमतिः षोता भिद्यते । कुतः? ऋजुवक्रमनोवाक्कायविषयभेदात् । ऋजुविकल्या: पूर्वोक्ताः, वऋविकल्पाश्च ततिपरीता योज्या:'-तस्वार्थवा० १,२३,६-८ । एवमेव एलोकवात्तिके (१-२३) मनःपर्ययभेदाः गोता. .
पारमार्थिकप्रत्यक्षमिति सम्बन्धः । २ सकलप्रत्यक्षम् । ३ पासिका मानावरण-दर्शनावरण-मोहनीयान्तरायकर्मणां संपातः समूहस्तस्य निरवशेषेण सामस्त्येन घातनात् क्षयात्समुन्मीलितं वातमित्यर्थः । ४ 'सर्वपर्ण निरवशेषप्रतिपत्त्यर्थम् । ये लोकालोभिन्नास्त्रिकालविण्या द्रव्यपर्याया अनन्ताः, तेषु निरवशेषेषु केवलज्ञानविषयनिबन्ध इति प्रतिपत्त्यर्थ सर्वग्रहणम् । पावाल्लोकालोकस्वभावोऽनन्तस्तावन्तोऽनन्तानन्ता यद्यपि स्मुस्तानपि ज्ञातुमस्य सामथ्र्यमस्तीत्यपरिमितमाहात्म्यं केवलज्ञानं वेदित. व्यम् ।' तत्त्वार्थवा० १,२६६ 1 ५ विषयनिबन्ध: (सम्बन्धः) इति शेषः । ६ मात्मानमेवापेक्ष्यतानि श्रीणि ज्ञानान्युत्पद्यन्ते, नेन्द्रियानिन्द्रियापेक्षा प्रवास्ति । उक्तं च-......'अत एवाक्षानपेक्षाऽञ्जनादिसंस्कृतचक्षुषो यथाऽलोकानपेक्षा ।'--- अष्टश का० ३; न हि सर्वार्थः सकृदक्षसम्बन्धः सम्भवति साक्षात्परम्परया वा । ननु चावधि-मनःपर्ययजानिनोदेशतो विरतव्यामोहयोरसवदर्शनयोः कथमक्षानपेक्षा संलक्षणीया? तदावरण
1 म मु प्रत्यो: 'घातनात्' इति पाठः । 2 'इत्यादिशापितत्वात्' इति व ५ प्रतिपाठः । 3 'पारमाथिक प्रत्यक्ष' इति म मु प्रतिपाठः ।