________________
२. प्रत्यक्ष- प्रकाश:
शमसमुत्थं परमनोगतार्थविषयं मन:पर्ययज्ञानम्' । मतिज्ञानस्येवावधिमन:पर्यययोरवान्तरभेदाः ' तत्त्वार्थ राजबात्तिक-लोकवासिकभाष्याभ्यामवगन्तव्याः ।
३५
सप्तमनरकपर्यन्तं पश्यन्ति । उपरि स्तोकं पश्यन्ति निजविमानध्वजदण्डपर्यन्तमित्यर्थः ।'—तस्वार्थ० ० १ ६ अवाग्धानात् (पुद्गलपरिक्षानातू) अवच्छिन्नविषयत्वाद्वा (रूपविषयत्वाद्वा) अवधि । सर्वा० ९-९ । १ परिकीयमनोगतोऽर्थो मन इत्युच्यते साहचर्यात्तम्य पर्ययणं परिगमनं मन:पर्ययः । सर्वार्थ ० १ ३ । २ प्रभेदाः । ३ तदित्थम् — 'अनुगाम्यननुगामिवर्द्धमानहीयमानावस्थितानवस्थितभेदात् षनियोऽवधिः X X पुनरपरेऽवस्त्रयो भेदा: - देशावधिः, परमावधिः सर्वावधिश्चेति । तत्र देशावधिस्त्रधा — जघन्यः, उत्कृष्टः प्रजघन्योत्कृष्टदचेति । तथा परमाधिरपि त्रिघा ( जघन्यः, उत्कृष्टः, श्रजघन्यो कृष्टपच) 1 सर्वावधिरविकल्पत्वादेक एव । उत्सेवांगुलासंख्येयभागक्षेत्रो देशावधिर्जघन्यः । उत्कृष्टः कृत्स्नलोक: । तयोरन्तराले संस्थेयविकल्प जघन्योत्कृष्टः । परमावधिजंधन्य एकप्रदेशाधिकलोकक्षेत्रः । उत्कृष्टोऽसंख्येयलोकक्षेत्रः, अजघन्योत्कृष्टी मध्यमक्षेत्रः 1 उत्कृष्टपरमावधिक्षेत्राद्वहिरसंख्यातक्षेत्रः सर्वावधिः । वर्द्धमान:, हीयमानः अवस्थितः अनवस्थितः अनुगामी, अननुगामी, श्रप्रनिपाती, प्रतिपातीत्येतेऽष्टी भेदा देशावर्धर्भवन्ति । हीयमान प्रतिपातिभेदवय इतरे षड्भेदा भवन्ति परमावधेः । अवस्थितोऽनुगाभ्यननुगाम्यप्रतिपातीरयेले चत्वारो भेदाः सर्वावधेः । तत्त्वार्थवा० १,२२,४ । 'अनुगाम्यननुगामी वर्द्धमानो होयमानोऽवस्थितोऽनवस्थित इति पत्रिकल्पोऽवधिः संप्रतिमाताप्रतिपातयोरवान्तर्भावात् । देशावविः परमावधिः सर्वाविविरिति च परमागमप्रसिद्धानां पूर्वोक्तयुक्त्या सम्भावितानामत्रोपग्रहात् । तत्त्वार्थश्लो० भा० १-२२-१० स मन:पर्ययां द्वेषा । कुतः ? सूत्रोक्त विकल्पान् 1 ऋजुमतिविपुलमतिरिति XX प्राथ ऋजुमतिमनः पर्यमस्त्रधा । कुतः १ ऋजुमनोत्राषकायविषयभेदात् । ऋजुमनस्कृतार्थेजः ऋजुवाक्कृतार्थज्ञः,
I
1
"