________________
न्याय - दीपिका
“इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम्" (२-५ ) इति । इदं चामुख्यप्रत्यक्षम्, उपचारसिद्धत्वात् । वस्तुतस्तु परोक्षमेव, मतिज्ञानत्वात् । कुतो तु खल्वेतन्मतिज्ञानं परोक्षमिति ? उच्यते"आये परोक्षम् " [ तत्वार्थसू० १-११] इति सूत्रणात् 1 | श्राद्ये मति श्रुतज्ञाने परोक्षमिति हि सूत्रार्थ: । उपचारमूलं' पुनरत्र देशतो वैशद्यमिति कृतं विस्तरेण ।
३४
[ पारमार्थिकप्रत्यक्षं नक्षयित्वा तद्भ ेदानां प्ररूपणम् ]
१३. सर्वतो विशदं पारमार्थिकप्रत्यक्षम् । यज्ज्ञान साकल्येन' स्पष्टं तत्पारमार्थिकप्रत्यक्षम्, मुख्य प्रत्यक्षमिति यावत् । 'तद् द्विविधम् - विकलं सकलं च । तत्र कतिपयविषयं विकलम् । तदपि द्विविधम्-अवधिज्ञानं मन:पर्ययज्ञानं च21 तत्रावधिज्ञानावरणक्षयोपशमाद्वीर्यान्तरायक्षयोपशमसहकृताज्जातं रूपिद्रव्यमात्रविषयमधिज्ञानम् । मनः पर्ययज्ञानावरण-वीर्यान्तरायक्षयोप
I
५
१ ननु यदि प्रकृतं ज्ञानममुख्यतः प्रत्यक्षं नहि मुख्यतः किं स्यादित्वत श्राह वस्तुस्थिति २ इन्द्रियानिन्द्रयजन्यज्ञानस्यापचारतः प्रत्यक्षत्वकथने निमित्तम् । ३ सामस्त्येन । ४ पारमार्थिकप्रत्यक्षम् । विकन्नमपि प्रत्यक्षम् । ६ अवधिः सीमा मर्यादा इति यावत् । स विषयो वन्य ज्ञानभ्य तदवधिज्ञानम् । अत एवेदं ज्ञानं सीमाज्ञानमपि कथ्यतं । 'अवायन्त राजनीत्यवायाः पुद्गलाः तान् दधाति जानातीत्यवधिः X X अवधानम् अवधिः । कोऽर्थ ? अस्ताद्बहुतरविषयग्रहणादवविरुच्यते देवा सत्ववधिज्ञानेन
| सूत्रभणनात्' इति म प्रतिपाठः 1 2 'चेति राम्रा प्रतिषु ।
·