________________
न्याय-दीपिका
[ १-१५-६ । इति । 'भाष्यं च--"संशयो हि निर्णयविरोधी नत्ववग्रहः" । १-१५-१० ] इति । अवाहनहोतार्थसमुद्भुतसंशयनिराशाय यतनमीहा' । तद्यथा-गुरुप इति निश्चितेऽर्थे किमयं दाक्षिणात्य उत्तौदीय' इति संशये सति दक्षिणात्येन भवितव्यमिति तन्निरासायेहान्य ज्ञानं जायत इति। भाषादिविपनानाद्याथा भ्याबरम नमवायः, यथा दाक्षिणात्य एवायमिटि । 'कालान्तराविरमरणयोग्यतया तत्यंब
विषयः, निश्चया मनाः, विषयानर व्यवछेदकसशायः । अवग्रहस्तु तद्विपरीत:-एवार्थविषयकः, निश्चयात्मकः, विषयान्ताव्यवच्छेदकाचेति ।
१ तत्त्वार्थ राजवानिकभाप्यम् । २ मति संशये पदार्थग्य निर्णयों न भबति, अवहे तु भवन्यति मात्रः । ६ मन वयमीहाया नानवम् । यता ही हाथा इच्छापयाच्नेष्टात्मकत्वाला; मेकम : ईहा जिज्ञासा, मा च विचारापा, विचारश्च ज्ञानम्. नातो चिोष । नया पोक्तम्
हा अहा तर्क: परीक्षा विचारणा जिनामा इन्धनान्तम ।' तत्त्वार्थाघि० भा० १-१५. 'ईहा-धारणयारपि नानात्मक मुन्ना जोगदिया. पात् ।'-लघीय० स्वोज्ञिवि० का ६, जानन (ज्ञानी मनापामा संस्कारात्मा न धारण। '। इति स भापती ना न यतिष्ठते । विशेषवेदाम्यह दुस्यात्यत्तनान ।। ४. प्रजाना-मायां तु नका. स्येह (हितस्य वा । ज्ञानोपादानना न स्मापारिख मान्न च।तस्वार्यश्लोकपा० १.१५-१९, २०, २२, हा च पद्यपि वाटोच्यते तथापि चेतनस्य रोति ज्ञानम्पनि युक्तं प्रत्यक्षभेदःवमग्या:'--प्रमाणमी. १-१-२७, 'ईहा-धारणयोज्ञानीपादानत्वात् ज्ञानरूपतान्नया'-प्रमाणमी. १-१-३६ । ४ दक्षिणदेशीयः । ५ उत्तरदेशीयः । ६ अनुभवकालाद्भिन्न. कालः कालान्तरमागामिसमय इत्यवः ।