________________
२. प्रत्यक्ष-प्रकाशः सामान्यस्य परमार्थत्वमेव, अबाधितत्वात् । प्रत्युत सौगताभिमत एव स्वलक्षणे विवादः । तस्मान्न निर्विकल्पकरूपत्वं प्रत्यक्षस्य ।
नयायिवाभिमतम्य सन्निा नात्यान
७. 'मन्निकर्षम्य च योगाभ्युपगतस्याचेतनवान कुतः प्रमितिकरणत्वम्, कुतस्तरां प्रमाणत्वम्, कुतस्तमा प्रत्यक्षत्वम् ?
८. 'किन्च, सरप्रमितेरसन्निकुष्टमेव चक्षुर्जनक्रम. अप्राप्यकारित्वात्तस्य । ततः सन्निकपीभावःपि साक्षात्कारिप्रमोशन सन्निवर्षरूपतव प्रत्यक्षस्य । न चाप्राप्यकारित्वं चक्षुषाऽप्रसिद्धम् , प्रत्यक्षतस्तथ व प्रतीतेः । ननु प्रत्यक्षागम्यामपि चक्षुषो विषयप्राप्तिमनुमानेन साधयिष्याम: परमाण चन् । यथा प्रत्यक्षामिद्धो. ऽपि, परमाणुः कार्यान्यथानुषपन्यानमानेन' साध्यते नया 'नक्ष: प्राप्तार्थप्रकाशक बहिरिन्द्रियत्यान त्वगिन्दियवन इत्यनुमानाल निरस्तम्; 'सामान्यानक्षण वनक्षणादि भवाभावात्-ग्रप्टम० पृ० १०६
१ इन्द्रियायार्थयोः सम्बन्धः सन्निकर्पः । २ प्रमानिलिम्पसमा पनि करणत्वं प्रमितिकरणत्वम् । तन, गन्निकर्षम्य न मम्मति. जवात् । प्रमितिकरणत्वासम्भवे च न तम्य प्रमाणवम, प्रमाकरणस्यैव प्रमाणन्दाभ्युपगमात् । सदभात्रे च न प्रत्यक्षल्यमिति भावः । दोपान्तमाह किम्चेति । चक्षुहि असम्बद्ध मेव रूपजानस्य जनकं भवनि. अप्राप्ताथंग्रकाशक वात् । न हि चक्षुः पदार्थ प्राप्य प्रकार्यात, अपि नु दुगदेव । ४ अप्राप्यकारित्वस्यैव । ५ प्रत्यक्षणापरिच्छेद्याम् । ६ 'परमाणुररित छयणकाधिकार्यात्पत्त्यन्मधानुपपत्तः इत्यनेमानेन । '७ वहिःपदं मनायवच्छदार्थम्, मनो हि न बहिरिन्द्रियं तस्यान्तःकरणत्वात् । तचाप्राप्यकारोति । अत्र व्याप्ति.-यहहिरिन्द्रिय तत्त्राप्तार्यप्रकाशकम्, पथा स्पर्शनेन्द्रियम् । यन्न प्राप्तायंधका