________________
न्याय-दीपिका
२६. 'एतेन तदाकारत्वात्त प्रकाशकत्वम्' इत्यपि प्रत्युक्तम्'। अतदाकारस्थापि प्रदीपादेस्तत्प्रकाशकत्वदर्शनात् । ततस्तदाकार'बत्तजन्यत्वमप्रयोजक प्रामाण्ये । 'मविकल्पक विषयनस्य
- .- - - - प्रतिनिस्तार्थव्यवस्थायामङ्गम् नार्थोः परयादि ।'-- प्रमंयक -१०. 'योग्यताविशेषः पुनः प्रत्यक्षरंगब स्त्रविषयज्ञानावरण-धीर्यान गयक्षचोचसमविशेप एद'-प्रमाणपरीक्षा पृ० ६५ ।
अ नाया निनावरणन. योग्यतायाःच प्रतिनियनान्यस्थापक. बसमभन । निराम् : इत्थं च नदाकारा नज्जन्यन्न चाभयमपि प्रामाण्ये न प्रयोजना नि ! यम । ४ याचागम - मश्किला सस्कारमानभु-मामान्यांनाएयामितितन्न सुतम् ; गविना कम्य मतमामा न्यम्य प्रमाणाधिनवानगरमार्थत्वमेव । जि न कनागि प्रमाणन बाध्य नःपरमामत', यथा भवभिमत ग्वन गम्. प्रमाणावाधिन न मामान्यम्,
मागरमाश्रयन् । किञ्च, गर्थव दि विशेषः बलक्षण :बिनासाधरणा रूपेण मायान्यागविना विमदम्परिणामात्मना दान तथा मामालम स्वनामधान गण सगरमामना विषायम्भदिना नयर इन कर लक्षणपन विगंपाद् [मनः यथा त बर: वामायां कुर्वन् व्यानिशान-६३णार्थक्रियामागे या भागान्यपि स्वाम पक्रयामन्वयमान लक्षणां वं- कामर्थन याकार न म्यान् नम्बाह्या पुनर्वाह-दाहायत्रियां यथा न सामान्य वर्ग भागत नशा विगंगा वचन:, मामान्यविशेषात्मना बस्नुनों गचादेनोपयागात् । इन्यक्रिया काग्दिनापि तयोर भदः सिद्धः ।'-अप्टस पृ. १५१ । नती यततं धमकानिना
यदेवाकियाकारि तदेव परमायंसत् । अम्पत्संवृतिसत् प्रोक्ते ते स्वसामान्यलक्षणे ॥'
-प्रमाणवा० ३-३ इति ।