________________
न्याय-दीपिका
३२. किमिदं विशदप्रतिभासत्वं नाम ? उच्यते-ज्ञानावरणस्य' क्षयाद्विशिष्टक्षयोपशमाद्वा 1 शब्दानुमानाद्य' सम्भव यन्नमंल्यमनुभवसिद्धम, दृश्यते खल्बग्निरस्तीत्याप्त'वचनाद्मादि लिङ्गाच्चावन्नाजानादयं मग्निरित्युत्तन्नस्यन्द्रियकस्य ज्ञानस्य विशेषः । स एव नर्मल्यम्, वैशयम, स्पष्टत्वमिन्यादिभिः शब्दरभिधीयते । नदुक्तं भगवद्भिरकलदेवाय विनिश्खये
"प्रत्यक्षलक्षण प्राहः स्वाटे माकारमञ्जमा।" [का० ३] इति । विवृतं च स्यानादविद्यापतिना"-"निर्मल निभासत्व
मित्यनेन सूचितम् । विद्यानन्दस्वामिनायुक्तम्-पत्र प्रमाणलक्षणं व्यवमायास्मकं सम्यग्ज्ञानं परीक्षितम्, नन्प्रत्यक्ष परोक्षं चेनि संक्षेपाद् द्वितयमेव म्यवतिष्ठते, सकलप्रमाणभेदानामवैवान्तावादिति विभावनाल ।' 'स्याटादिनां तु संक्षेपात्प्रत्यक्ष-परोक्षविकल्पात्प्रमाणद्वयं सिद्ध्यत्येन, नत्र सकलप्रमाणभेदाना रांग्रहादिति'-प्रमाणपरी० पृ० ६३-६४,६७ । एनच प्रमेयकमलमार्तडेऽपि (२-१) प्रपञ्चतो निरूपितम् ।।
१ ज्ञानप्रतिवन्धकं ज्ञानाबरणाम्यं कर्म, तम्य सर्वथा क्षयाविशेषक्षयोपगमाठा । २ आदिपदादुपमानापित्त्यादीनां मंग्रहः । ? विश्वसनीयः पुरुषा प्राप्तः, यथार्थवक्ता इति यावत् । ४ अत्रादिपदेन कृतकान्व-शिशपाल्बादीनां परिग्रहः । ५ पुरो दृश्यमान: । ६ इन्द्रियबन्यम्य । - अनमानाद्य पेक्षया विशेषप्रतिभासनरूपः । तदुक्तम्-अनुमानाद्यतिरेकेण विशेष प्रतिभासनम् । तवैशचं मत बुझे:--निघीय० का०४। ८ विशेषः । १ अस्याः कारिकाया उतरार्षमिदमस्ति- 'द्रव्य-पर्यायमामान्यविशेषान्मवेदनम् ।' १० व्याख्यातं न्यायिनिश्चयविवरणे । ११ श्रीमदादिराजाचायण ।
'शाब्द' इति प्रा प्रतिपाठः ।