________________
१. अदरकाशः
-::[प्रमाणं द्विघा विभज्य प्रत्यक्षस्य लक्षणकथनम् |
१. अथ' प्रमाणविशेषस्वरूपप्रकाशनाय प्रस्तुयते । प्रमाण द्विविधम् .--प्रत्यक्षं परोक्ष चेति । तत्र विशदप्रतिभामं प्रत्यक्षम् । इह प्रत्यक्ष लक्ष्यं विशदप्रतिभासत्वं लक्षणम् । यस्य प्रमाणभूतस्य ज्ञानस्य प्रतिभासो विशदस्तत्प्रत्यक्षमित्यर्थः ।
१. प्रमाणसामान्यलक्षणनिरूपणानन्तमिदानी प्रकरणकार प्रमाणविशेषरवरूपप्रतिपादनार द्वितीयं प्रकाां प्रारभने प्रति । २ पूर्वोक्नलक्षणलक्षितम् । ३ विभागम्यावघागणफलत्वात्तेन द्विप्रकारभेष, न न्यूनं नाधिकमिति बोध्यम् । चाकाद्यभिमनसकलप्रमाण भेदानामत्रवाना. भावात् । न प्रत्यक्षमेव प्रमाणमिति चार्वाकाः, प्रत्यक्षमनुमान चेति में एव प्रमाण अति बौद्धाः वैशेषिकाश्च, प्रत्यक्षानुमानोपमानान प्राप्येव प्रमाणानीति सांख्याः, नानि च शान्दं चति चलायंव इति नायिकाः, महाभीपत्त्या न पश्नति प्राभाकराः, सहानुपन्नभ्या च पट इनि भाट्टाः बेदान्तिनश्च, मम्मान नियाभ्यां पहाटीमणानीति पौराणिकाः । तथा वागतम्. .
प्रत्यक्षमेक चार्वाकः कारणात्सौगताः पुनः । अनुमानं च तव सांख्याः शाब्दं च ते अपि ।।१।। न्यायकदेशिनोऽप्येवमुपमानं च केन च । अर्थापत्त्या सहैतानि चत्वार्यालः प्रभाकराः ।।२।। प्रभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा । सम्भवंतिपयुक्तानि तानि पौराणिका जगुः ॥३॥ तदेतेषां सर्वेषां यथायथं प्रत्यक्ष परोक्षप्रमाणयोरेवान्तर्भाव इति हिविश्व