________________
न्याय -सीपिका
'न्यलक्षणत्वादुपेक्ष्यन्ते' | 'तस्मात्स्वपरावभासनसमर्थं सविकल्पमगृहीतग्राहक * सम्यग्ज्ञानमेवाज्ञानमर्थं
निवर्तयत्प्रमाण
मित्यार्हत' मतम् ।
इति श्रीपरमार्हताचार्य-धर्मभूषण-यति-विरचितायां न्यायदीपिकायां प्रमाणसामान्य लक्षणप्रकाशः प्रथम- ॥१॥
२२
P
त्वस्यैवाघटनान्न परीक्षार्हाणि अपि तूपेक्षाहण्येव ततो न तान्यत्र परीक्षितानि अन्यकृता । नन्वियिवृत्तेः कारकसाकल्यादेवी प्रमाणत्वं कथं न घटते ? इति चेत् उच्यते इन्द्रियाणामज्ञान रूपत्वानवृत्तेरप्यज्ञानरूपत्वेन प्रमाणत्वायोगात् । ज्ञानरूपमेव हो प्रमाणं भवितुमर्हति तस्यैवाऽज्ञाननिवत्तं कत्त्वात्प्रदीपादिवत् । इन्द्रियाणां चक्षुरादीनां प्रतिहि तदुद्घाटना (दव्यापारः, स च जडस्वरूपः ततो न तेनाज्ञाननिवृत्तिः सम्भवति घटादिवत् । तस्मादिन्द्रियवृत्तेरज्ञाननिवृत्तिरूपप्रमां प्रति करणत्वाभावान्न प्रमाणत्वमिति भावः ।
"
एवं कारकस्साकल्यस्य । ऽप्यबोधस्वभावस्याज्ञानरूपत्वेन स्व-पज्ञानकरणं साधकत मत्वाभावान्न प्रमाणत्वम् । अतिशयेन साधकं साधकतमम्, साधकतमं च करणम् । करणं खत्वसाधारणं कारणमुच्यते । तथा च सकलानां कारकाणां साधारणागा स्वभावानां साकल्यस्य परिसमाप्त्या सर्वत्र वर्तमानस्य सामस्त्यस्य – कथं साधकन मन्त्रमिति विचारणीयम् ? साधकतमत्वाभावे च न तस्य प्रमाणत्वम् रत्र - पराच्छिनी साबकतमस्यैव प्रमाण घटनात् । तेनैव ज्ञाननिवृत्तिः सम्पादयितुं शक्येत्यलं विस्तरेण । ततः सम्यग्जानं प्रमाणम् इत्येतदेव प्रमाणस्य सम्यक् लक्षणम् ॥
१ लक्षणाभासत्वान्, लक्षणकोटों प्रवेष्टुमयोग्यत्वादिति भावः । २ न परीक्षाविषयीक्रियन्ते । ३ उपसंहारे 'तस्मात्' शब्दः। ४ प्रपूर्वार्थनिश्चायकम् । ५ घटादिपदार्थेष्वज्ञाननिवृत्ति कुर्वत । ६ जैनम् । ७ शासनम् ।
1 'न्यलक्ष्मत्वा' इति व मा प्रतिपाठः ।
—