________________
२. प्रत्यक्ष-प्रकाशः
मेव स्पष्टत्वम्, स्वानुभवप्रसिद्ध चतत्मबग्यापि परीक्षकस्येति नातीव निर्बाध्यते न्वार्यावनिक वि० का इति । नम्मात्मुष्ठक्तं विशदप्रतिभासात्मक ज्ञान प्रत्यक्षमिनि ।
[नौगतीमत्रपक्षम्य निरासः | ३. 'कल्पनापोडमभ्रान्त 'प्रत्यक्षम्" | न्यायविन्दु पृ. ११] इति ताथागताः । अत्र टिकापनापोदादेन मविकल्पकस्य व्यावृत्तिः, अभ्रान्तमिति पदेन त्वाभासस्य' । तथा च समीचीन निर्विकल्प के प्रत्यक्षांमत्युक्त भवति तदेतद् बानचेष्टितम् ; निविकल्पकस्य प्रामाण्यमेव दुर्लभम्, ममारोपाविरोधिन्वान्, कुतः प्रत्यक्षत्वम् ? व्यबसायात्मकस्यैव प्रामाण्यव्यस्थापनान् ।
तथा चोक्तम–'विशदनानात्मत्र प्रत्यक्षम, प्रत्यक्षबात, यन न विशदज्ञानात्मक नन्न प्रत्यक्ष वाऽनुमानादिज्ञानम्, प्रत्यक्षं व विवादाव्यासितम्, नत्मादिगदनानात्मकमिति ।'-प्रमाणपरी० ए० अभिलापसंसर्गयोग्यप्रनिभासप्रनीति: कल्पना, नया हितम. न्यायबिन्तु पृ० १३. नाम-जात्यादियोजना बा कल्पना, नया मोहा, वल्पनास्वभावान्यमित्यर्थः । 'लत्र यन्न भ्राम्यति तदभ्रान्तम्' न्यायविन्दुरोका पृ० १२ । ३ 'प्रत्यक्षं कल्पनापीढम् । यज्जानमा पादौ नाम-जात्यादिकम्पनारहितं तदक्षमक्षं प्रति वतने इति प्रत्यक्षम्'-'यायप्र० पृ. ७, 'प्रत्यक्ष कल्पनापोद्धं नाम-जात्याद्यसंयुतम् -प्रमाणसं. का० ३ ! अनदं बोध्यम्-'कल्पनापोई प्रत्यक्षम्' इति दिग्नागस्य प्रत्यक्षलक्षणम्, अभ्रान्तविशेषणमहिन सुधर्मकोत्तः । ४ तथामत: सुगनी बुद्ध इत्यनन्तरम्, तदनुमायिना ये ते तापागता बोद्धाः । ५ व्यवच्छदो निरास इति यावत् । ६ मिथ्याज्ञानस्य । ७ फलितलक्षण प्रदर्शयति तथा घेति । ८ निश्चयात्मकस्यैव शामस्य । ६ 'सन्निश्चयात्मकं समारोपविरुखस्वादनुमानवत्' (परीक्षा० १-३)