________________
ग्याय-दीपिका
[नैयायिकानां प्रमाणलक्षणस्य ममीक्षा] २७. "प्रमाकरणं प्रमाणम्" [ न्यायमं प्रमा० ० २५ ] इति नैयायिकाः । तदपि प्रमादकृनं लक्षणम् ; ईश्वराय एव 'तदङ्गीकृते। प्रमाणे च्याते: । अधिकरण' हि महेश्वरः प्रमायाः, न तु करणम् । न चायमनुक्तो पालम्भः, "तन्मे प्रमाणं शिवः"
तवा संविदेव मानम् । तस्याश्च व्यवहारानुगुणस्वभावत्वाकानोपादानोपेक्षाः फलम् । प्रमोयतेऽनेनेति करणसाधने प्रमाणशब्दे प्रात्म-मनःसन्निकपात्मनो बानस्य प्रमाणत्वे लबालभामिनी फल (लं ) मंविदव बाह्मव्यवहारोपमागिनी सती"-प्रमाणपा० प० प्र० ६४।
१ वात्स्यायन-जयन्तभट्टादयस्ताकिकाः । यथा हि 'प्रमीयतेऽनेनेति करणार्थाभिधान: प्रमाणशब्दः, -ग्यायभा० १.१.३, 'प्रमीयते येन तप्रमाणमिति करणार्थाभिधायिनः प्रमाणब्दात् प्रमाकरणं प्रमाणमवगम्यते'–न्यायम० प्रमाण. पृ० २५ । २ प्रमाकरणं प्रमाणमिति नयायिकाभिमतमपि । ३ सदोषम् । ४ महेश्वरे । ५ नैयाधिकरयुपगते । ६ प्राथयः । ७ तत्प्रमायाः नित्यत्वात्करणत्वासम्भवात् । र अनायमाशयः---उपालम्भो दोषः (ग्रारोपात्मकः), स च 'महेश्वरः प्रमाणम्' इत्येवरूपो नानुक्तो भवता न स्वीकृत इति न, अपि तु महेश्वरस्य प्रमाणत्वं स्वीकृतमेव 'तन्मे प्रमाणं शिवः' इति वचनान्, तथा चेश्वराश्यप्रमाणस्य प्रमाणा अधिकरणत्वेन प्रमाकरणत्वाभावादव्याप्तिदोषकाधन अन्यकृता सङ्गतमनेति भावः । ६ सम्पूर्णः इलोकस्वित्थ वृत्तंते -
साक्षात्कारिणि नित्ययोगिनि परदारानपेक्षस्थिती भूतार्थानुभचे निविष्टनिखिलप्रस्ताविवस्तुक्रमः । सेशादृष्टिनिमित्तष्टिविगमप्रभ्रष्टाङ्कासुषः शकोन्मेषकलाभिः किमपरस्तन्मे प्रमाणं शिवः ॥ 1 'ईश्वराध्ये तदङ्गीकृत एव' इति म प म प्रतिषु पाठः