________________
१. प्रमाणसामान्यप्रकाशः
दी० पृ० १२३ ] इति भाट्टाः । तदप्यव्याप्तम् तैरेव प्रमाणत्वेनाभिमतेषु धारावाहिकज्ञाने पवनधिगतार्थे निश्चायकत्वाभावान् । उत्तरोत्तरक्षण विशेष विशिष्टार्थावभासकृत्वेन तेषामनधिगतार्थनिश्चायकत्वमिति नाशङ्कनीयम्, क्षणानामतिसूक्ष्माणामाल"क्षयितुमशक्यत्वात् ।
·
६
[ प्रभाकरीयप्रमाणलक्षणस्य समीक्षा ] २६. अनुभूति: प्रमाणम्" | वृहती ) १-१-५ ] इति प्राभाकराः । तदप्यसङ्गतम् ; अनुभूतिशब्दस्य भावसाधनत्वे करणलक्षणप्रमाणाव्याप्तेः 'करणसाधनत्वे तु भावलक्षणप्रमाणाव्याप्तेः करणभावयोरुभयोरपि तन्मले प्रामाण्याभ्युपगमात् । तदुक्तं शालिकानाथेनं
irde
"यदा भावसाधनं तदा संविदेव प्रमाणं करणसाधनत्वे त्वात्म-मनः सन्निकर्षः [ प्रकरणम० प्रमाणपा० पृ० ६४ ] इति । चापरमार्थभूतसामान्यविषयत्वादनुमानस्य नाविसंवादित्वमिति भावः ।
१ गृहीतार्थविषयकाभ्युत्तरोत्तरजायमानानि ज्ञानानि धारावाहिकहानानि तेषु । २ ननुत्तरोत्तरज/यमानधारावाहिकशानानां तत्तत्क्षणविशि ष्टघटाद्यर्थनिश्चायकत्वेन गृहीतार्थविषयकत्वमेव ततो न तैरख्याप्तिरिति शङ्कितुर्भावः । ३ शङ्का न कार्या । ४ आदर्शयितुम् । ५ ' प्रमाणमनुभूतिः' - प्रकरणमज्जि० पृ० ४२ । ६ प्रभाकरमतानुसारिणः । ७ अनुभवोऽनुभृतिरित्येवंभूते । अनुभूयतेऽनेनेति अनुभूतिरित्येवंरूपे । प्राभाकरागां मते । १० प्रभाकर मतानुसारिणा शालिकानाचेन यदुक्तं तत्प्रकरणपजिकायामित्थं वर्त्तते यदि प्रमितिः प्रमाणं इति भावसाधनं मानमाचीयते
1 ब प्रती 'लक्षयितुम' इति पाठः ।
―