________________
१. प्रमाणमामान्यनजाग. ज्ञान मम जातमिति ज्ञानस्वरूपनिर्णयपि प्रामाण्यानणं योऽन्यत' एक. 'अन्यथोत्तरकाल सन्देहानुपपत्तः । अस्ति हि सन्देहा 'जलज्ञानं मम जातं तत्ति जलमन मरीचिका' इति । ततः कमलपरिमाशिशिर मम्प्रचारमानिभिग्जधारयनि-प्रमाण प्राकतनं जनजान कमलयरिगलायन्यथानापन दति । .
.२ "उत्पत्तिवत्रामाणपन्य ज्ञप्ति पन्नाधान योगाः । तत्र प्रामाण्यम्योत्पत्तिः परत इनि युवतम् । ज्ञप्तिः एलरभ्यस्तविषये स्वत एवेति स्थितत्वात् ज्ञप्तिर्गप परत "एवेत्यवचार. णानुपतिः । ततो व्यवस्थितमेतत्प्रामाण्यमुलक तौ रन एव, जप्तौ तु कदाचित्स्वत: "कदाचित्परत इति । तदुक्त प्रमाणपरीक्षायां शामिन प्रति-- "प्रमाणा दि-संसिद्धि "रन्यथाऽनित्र सङ्गनः । प्रामाण्य तु स्वत: सिद्धमभ्यासात् गरता न्यथा ।। | अ.प.पृ.६३ । स्थान । बारजानान्तागरप्रिन्याशानामा । : अन.:-+ ग्रनिन विध प्रामः:ोन्य-नो न यार । : बालाना. . : गदालम। ५ मामम । ३ । ७ स्था मनग्यापति पन । दोनशाब्देन नैयायिक शेपित गृह18 उपनिजामः । १० मिनन वात । ११ अन्यनित्तिरूपफल्द जानकावधारणपरक का प्रयगानम्भवान । १२ सम्यग् नितिनम् । १३ प्रन्या मनमायाम् । १४ ग्रनभ्यामदायाम् । तिमभिप्रत्य । १६ सम्बन्जनात् । १५ हादीविनम्र मन्धक प्रकारेण सिजिप्तिलक्षणा मन्नतिप्राप्तिलक्षामा वा । उत्पनिनक्षणा तु सिधिनि विवक्षिता, ज्ञापकप्रकरणा। । १८ प्रमाणाभासात् । १६ इष्टसंसिद्धय - भावः । २० अभ्यामदशायाम् । २१ अनभ्यासदशायाम् । ! 'मन्द' इत्यधिकः पाठो मुद्रितप्रतिषु । 2 'नुपपत्तः इति द प्रतिपारः ।