________________
साप-दीपिका
$ १६ 'एवमप्यप्रामाण्यं परतः प्रामाण्यं तु स्वत इति न' वक्तव्यम् ; विपर्ययेऽपि समानत्वात् । शक्यं हि वक्तुमप्रामाण्यं स्वतः प्रामाण्यं तु परत इति । तस्मादप्रामाण्यवत्प्रामाण्यमपि परत' एवोत्पद्यते। न हि पटसामान्य सामग्री रक्तपटेहेतुः । तदन्न ज्ञानसामान्यसामग्री प्रमाणज्ञाने हेतु:, भिन्नकार्ययोभिन्न कारण. प्रभवत्वावश्यम्भावादिति ।
३२० कथं तस्य ज्ञाप्तिः? अभ्यस्ते विषये स्वतः,अनभ्यस्ते तु परत: । कोज्यमभ्यस्तो विषय: को वाऽनभ्यस्त: ? उच्यते; परिचितस्वग्रामतटाकजलादिरभ्यस्त:, तहयतिरिक्तोऽनभ्यस्तः । किमिदं स्वत इति ? कि नाम परत इति ? ज्ञानज्ञापकादेव प्रामाण्यज्ञप्तिः! स्वत इति 1 ततोऽतिरिक्ताज्ज्ञप्तिः परत इति ।
२१ तत्र तावदभ्यस्ते विषये2 जलमिति: ज्ञाने जाते ज्ञानस्वरूपज्ञप्तिसमय एव तद्गतं प्रामाण्यमपि ज्ञायत एव । 'अन्यथा. तर"अण एव निःशङ्कप्रवृत्तिरयोगात्। अस्ति हि जलज्ञानोतरक्षण एव निःशङ्कप्रवृत्तिः। अनभ्यस्ते नु विषये जलज्ञाने जाते जल
१ प्रामाण्याप्रामाण्याभिन्न कारणसिद्ध । २ जैन उत्तरति नेति। ३ निर्भलतादिगुणभ्यः । ४ ज्ञानप्रामाग्यं भिन्नकारणजन्य भिन्नकार्यस्त्रादप्रमाण्यवदित्यनुमानमत्र बोध्यम् । ५. प्रामाण्यस्य । ६ निश्चयः । ७ परिचिते । ८ अगरिचिने । है जानस्वरूपज्ञप्तिसमये प्रामाण्यनिश्चयों नो नेतू । १० जलज्ञानानन्तरसमये । ११ जले सन्दहरहता प्रवृत्तिनं
। म प म प्रतिषु 'प्रमाण्यस्य इति पाठः । 2 म म 'अयस्तविवये' इति पास: । 3 म प मु 'जलमिदमिति' पाठः । 4प मु 'निःका' पाठः।