________________
न्याय-दीपिका 'दृष्टस्यापि मध्ये समारोपे सत्यदृष्टत्वात्' । तदुक्तम् – “दृष्टोऽपि समारोपात्तादृक्” [परीक्षा० १-५] इति ।
१७ "एतेन निविकल्पक सत्तालांचनरूपे दर्शनेऽप्यत्तिश्याप्ति: परिहता। तस्याव्यवसायरूपत्वेन प्रमिति प्रति करणत्वाभावात् । निराकारस्य। ज्ञानात्वाभावाच्च । "निराकारं दर्शन साकारं ज्ञानम्" [सर्वार्थसि. २-६] इति प्रवचनात् । तदेवं? प्रमाणस्य सम्यग्ज्ञानमिति लक्षणं नाऽतिव्याप्तम् । नाऽप्यव्याप्तम्, लक्ष्ययोः प्रत्यक्षपरोक्षयोपियवृत्तः । नाऽप्यसम्मावि, 'लक्ष्य. वृत्तेरबाधितत्वात् ।
[प्रमाणस्य प्रामाण्यनिरूपणम्] ११८ किमिदं"प्रमाणस्य प्रामाण्यं नाम ? प्रतिभातविष
१ शावस्यापि । २ संशयविपर्ययागघ्यवसायविस्मरणलक्षणे ३ ज्ञातपदार्थोऽपि सति संशये, विपर्यये, अनम्यवसाये, विस्मरणे दाऽज्ञाततुल्यो भवति । अतस्तद्दिषयक ज्ञान प्रमाणमेवेति भावः । अक्षतिगशब्दधारावाहिकबुद्धिष्वतित्र्याप्तिनिराकरणेन । ५ निर्विकल्पकदर्शनस्य । ६ अनिश्चयात्मकत्वेन । ७ अागमात् । ८ यावल्लक्ष्येषु वर्तमानत्वं व्याप्यवृत्तित्वम् । ६ लक्ष्ययोः प्रत्यक्षपरोक्षयोः । १० तदेव हि सम्यक् लक्षणं यदव्याप्त्यादिदोषत्रयशून्यमित्यभिप्रेत्य ग्रन्यकृता दोषत्रयपरिहारः कृतः । ११ प्रामाण्यं स्वतोऽप्रामाण्यं परत इति मोमासकः, अप्रामाण्यं स्वत: प्रामाण्यं परत इति ताथागताः, उभमं स्वत इति साल्पाः, उभयमपि परत इति नंयायिक-वैशेषिकाः, उभयमपि कश्चित्स्वतः कश्चित्परत इति
1 म पम प्रतिषु 'दर्शनस्य इत्यधिकः पाठः । 2 मप मु प्रतिषु 'तस्मात्' इति पाठः ।