________________
१. प्रमाणसामान्यप्रकाश:
उपचारप्रवृत्तौ च सहकारित्वं निबन्धनम् । न हि महकारित्वेन 'तत्साधकमिद'मिति करणं नाम, 'साधक विशेषम्यागिशयवतः करणत्वात् । तदुक्तं जनेन्द्रे-"साधकनमं करणम्' [ १५११४] इति।। तस्मान्न लक्षणम्याक्षादातिव्याप्तिः ।
१५ प्रथापि' धारावाहिकबुद्धिष्वतियाग्निम्तामा सम्यरझानत्वात् । न च तासामाईतमते प्रामाण्याभ्युपगम इति; उच्यते; एकस्मिन्नेव घटे घटविषयाज्ञानविघटनार्थमाचे ज्ञान प्रवृत्ते तेन घटमिती सिद्धायां पुनर्घटोऽयं घटोऽयमित्येवमुत्पन्नान्युत्तरोत्तरज्ञानानि खलु धारवाहिकज्ञानानि भवन्ति । न ह्य', तेषां3 प्रमिति प्रति साधकतमत्वम्, प्रथमजामेनंब प्रमिने: सिद्धस्वात् । कथं तत्र लगभतिव्यानात : ते गृहीतामाहत्या ।
१६ ननु 'पटे दृष्टे पुनरन्यव्यासङ्गेन" पश्चात् घट एव दृष्टे पश्चात्तनं ज्ञानं पुनरप्रमाणं प्राप्नोति धारावाहिक नदिति चेत् ;न;
१ 'मुख्यभावे सति प्रयोजने निमित्ते चोपचार: प्रवनत इति नियमात् । २ प्रमितिसाधकम् । ३ अक्षादिकम् । ४ अनाघारणमाघकम्य ज्ञानस्य । ५ अत्रातिशयों नाम नियमन कार्यापादकत्वम् । ६ अक्षालजादावतिव्याप्तिवारणेऽपि । ७ धारावाहिकबुद्धीनाम् । 5 अाधन घटज्ञानेन । ६ बाराबाहिकजानानाम् । १० धारावाहिव बुदिपु । ११ पाग. वाहिकजानानाम् । १२ अन्यस्मिन् कार्ये व्यापृतं चित्तम्माभ्यामनियासरः । बुद्धेस्यत्र संचारो विषयान्तयाटव वा व्याङ्गः ।
___ 'इति पाठो मुद्रितप्रतिषु नास्ति । 2 'भवन्ति म प म प्रतिषु नास्ति । 3 'एषां' इति म प म प्रतिष पाठः ।