________________
१२
न्याय - दीपिका
J
प्रमोयते, घूमेन प्रमीयते शब्देन प्रमीयत इति व्यवहार ! इति चेत्; न; अक्षादेः प्रमिति प्रत्यसाधकतमत्वात् ।
६१२ तथा हि- प्रमितिः प्रमाणस्य फलमिति न कस्यापि विप्रतिपत्तिः । सा नाजाननिवनिरूपा तदुत्पत्ती करणेन सता तावदज्ञानविरोधिना भवितव्यम् । न चाक्षादिकमज्ञानविरोधि4, अनत्वात् । तस्मादज्ञानविरोधिनश्चेतनधर्मस्यैव " करणत्वमुचितम् । लोकेऽप्यन्धकारविधटनाय तद्विरोधी प्रकाश' एवोपास्यते' न पुनर्घटादिः, तद" विरोधित्वात् ।
१३ किञ्च, अस्वसंविदितत्वादक्षा देनार्थप्रमिती साधकतमत्वम्, स्वावभासनाशक्तस्य पराव भासकत्वायोगात् 5 । ज्ञानं तु स्वपरावभासक" प्रदीपादिवत्प्रतीतम् । तनः स्थितं प्रमिताव - साधकलमत्वादकरण मादय इति ।
६ १४ चक्षुषा प्रमीयत इत्यादिव्यवहारे पुनरुपचारः शरणम्,
१ समातेनेति । २ वादिनः प्रतिवादिनो ना। ३ विवादः । ४ प्रमिति । ५ प्रति। ६ भवता । " ज्ञानरूपस्य | प्रदोपादिः । अतिप्यते । १० नान्धकारेण सह घटारविरोधाभावात् ।
११ स्वपरपरिष्दकम् । १२ प्रमिति प्रति न करणम् ।
....
1 ' इति व्यवहार' भा प्रतो नास्ति 2 तयुत्पत्ती तु' इति व प्रतिपाठः । 3 'भवता' इति पार्टी म प मु प्रतिषु श्रधिकः 14 दिकं तद्विरोधि' इति व प्रनो पाठः। 5 पटवत्' इत्यधिकः पाठो म
प्रत्योः ।