________________
१. प्रमाणसामान्यप्रकाश:
मिह ज्ञानपदम् । करणसाधनं खल्वेतज्ज्ञायतेऽनेनेति ज्ञानमिति । "करणाधारे चानट" [जैनेन्द्रघ्या २।३।११२] इति करणेऽप्यनटपरययानुशासनात'! भारसाधन न मानपन प्रमितिमाह! ।अन्यद्धि भावसाधनात्करणसाधन2 पदम् । एवमेव 'प्रमाणपदमपि प्रमीयतेऽनेनेति करणसाधन कर्त्तव्यम् । 'अन्यथा सम्यग्ज्ञानपदेन सामानाधिकरण्याघटनात् । तेन प्रमितिक्रियां प्रति यत्करण तत्रमाणमिति सिद्धम् । तदुक्तं प्रमानिरर्णये-"इदमेव हि प्रमाणस्य प्रमाणत्वं यत्प्रमितिक्रियां प्रति साधकतमत्वेन' करणत्वम्" [प्रत्यक्षनिर्णय पृ० १] इति ।
११ नन्वेव मप्यक्षलिङ्गादा वतिव्याप्तिलक्षणस्य", तश्रापि" प्रमितिरूपं फलं प्रति करणत्वात् दृश्यते हि चक्षुषा
१ विघानात् । २ शानपदवत् । ३ 'सम्यग्ज्ञानं प्रमाणम्' इत्यत्र प्रमाणलक्षणे प्रयुक्तं 'प्रमाणम्' इति पदम् । ४ प्रमाणपदं करणसाधन नो चेत् । ५ प्रोक्तलक्षणशाब्दसामानाधिकरण्यानुपपत्तेः । ६ सुनिश्चितम् । ७ अतिशयेन सापकमिति साधकतमं नियमन कार्योत्पादकमित्यर्थः । ८ संशयादौ प्रमावादौ च प्रोक्तप्रमाणलक्षणस्य श्यावृतावपि, अथ च प्रमाणपदस्य करणसाधनत्वेऽपि । ६ मादिपदेन मादेर्ग्रहणम । १० अयमाशयः-यदि 'प्रमितिक्रियां प्रति यत्करणं तत्प्रमाणम् इति प्रमापार्थः कक्षीक्रियते तहि प्रमितिरूपं फलं प्रति करणत्वेनाक्ष-सिमादेष प्रमाणवनसङ्गात् । प्रक्षलिङ्गादिः-इन्द्रिय-चूम-शब्दादिः । ११ अक्षलिङ्गादौ ।
1 प्रमि तिराह इति प्रा प्रतिपाठः । 2 सापनपत्र' इति प प्रतिपाठः।