________________
१. प्रमाणसामान्यप्रकाराः
भूतमग्नेरोष्ण्यमनात्मभूतं देवदत्तस्य दण्डः" [ राजवा भा० २-- ] इति ।
५ 'असाधारगधर्मवचनं लक्षणम्' इति केचिन'; तदनुपनम् लक्ष्यमिवचनस्य लक्षणधर्मवचन सामानाधिकरण्यामाबप्रसङ्गात्', दण्डादेतद्धर्मम्यापि लक्षणत्वाच्च । किञ्चान्याप्ताभिधानस्य लक्षणाभासस्यापि" तथात्वात् । नया हि-त्रयो लक्षणाभासभेदाः, अव्याप्तमतिव्याप्तमसम्भबि चनि। तत्र लक्ष्यकदेशवृत्त्यव्याप्तम्यथा गोः गावलेयत्वम् । “लक्ष्यालक्ष्यवृत्त्यनिव्याप्तम्, यथा तस्यत्र पशुन्यम् । वाधिनलक्ष्यवृत्त्यसम्भवि. यथा नरस्य विराणित्वम् । अत्र हि लक्ष्यकबेशवलिनः पूनरल्याप्तम्या
१ मेगायिकाः, हेमचन्द्राचार्या वा। २ नदयुक्तम्, मदोपत्रान् । यत्र हि नक्षणम्य नक्षणे यो दोषा: सम्भवन्ति---अध्यातिनिञ्चानिरमम्भनदत्तेनि । तत्र लक्ष्यमित्रचनादिना सम्भवो दोष उनः । दण्डारस्वादिनाउन्याप्तिः प्रदगिना । किम्चेन्यादिना मानिन्याप्तिः कथिता । एतच्च परिशिष्टे स्पाटम् । अत्रासाबाग्णवं दितानित्वं ग्राह्यम्, लक्ष्येतरानिमित्यर्थः । ३ सामानाधिकरण्य द्विधा -प्रायं शाम्दश्च । तत्राधिकरणबृत्तित्वमार्यम्, यथा रूप रमत्रोः । शाब्दं स्नेकार्थप्रतिपादकत्व सति सामानविभक्तिकत्वं भिन्न प्रतिनिमित्तानामेकस्मिन्न वृत्तिला वा, यथा नौन कमलमिन्यत्र । प्रकृने शाददं मामानाधिकरण्य ग्राह्य वचनशब्दप्रयोगात् । वननेग हि वचनस्य गाब्द-मामानाधिकरण्यम् । तच्चालाघारणधर्मवचनस्य लक्षणत्वेऽसम्भत्रि । शपं परिशिष्टे दृष्टव्यम् । ४ पुरुपानसाधारणधर्मस्थापि-दण्डादि पुरुषस्यासाधारणघमंस्तथापि लक्षणं भवतीति भावः । ५ सदोषलक्षणं लक्षणाभासम् । ६ असाधारणधर्मस्वात् । ७ यस्य लक्षणं क्रियते तत्तक्ष्यं तद्भिन्नमलक्ष्यं ज्ञेयम ।
] 'असाधारण धर्मो लक्षणम्' इति म प प्रत्योः पाठः ।