________________
न्याय-दीपिका
वस्तुव्यावृत्तिहेतुर्लक्षपन्हुर्षादिकारवाद पर व्यतिकरे' सति येनाऽन्यत्वं लक्ष्यते तल्लक्षणम्" [ तत्त्वार्थवा० २०८ ] इति ।
६४ द्विविचं लक्षणम् 2, ग्रात्मभूतमनात्मभूतं चेति । तत्र यस्तुस्वरूपानुप्रविष्टं तदात्मभूतम् याउनेण्यम् । श्रप्यं ग्ने स्वरूप सदग्निमवादिभ्यो' व्यावर्तयति । तद्विपरीतम "नात्मभूतम्, यथा दण्डः पुरुषस्य । दण्डिनमानयेत्युक्तं हि दण्ड: पुरुषाननुप्रविष्ट एवं पुरुषं व्यावर्तयति । इयन्द्वाप्यम् "तत्रान
एवं विवे
7
योग्यन्य नाममात्रनिरूपणम्, यथा घदविवंचना चवति ।
यन् तलक्षणमिति तत्त्वार्थवात्तिककाराः
१ परस्परमिलितानां वस्तु व्यावृतिजन भवः । अत्र लक्ष'नं लक्ष्यं यतन्य लक्षणम् । श्रीमद्भट्टकिल देवाः । प्रा भट्टारकी देवः प्रयोज्या पूज्यनामतः ।" आ० ० १ । ३ समाधानया परस्परविजन व्यनिकर इनि एवं यत्रान्योन्यव्यतिकरे सति इति भावः । ४ परस्परमिलितपदार्थव्यावृत्तिकारकेण । ५ तथोमध्ये ६ कथचिदष्विवाम्यतादात्म्यग्रम्वन्धाः वच्छिन्न धर्मस्यात्मभूतलक्षणम् । जनदिभ्यः ।
प्रविष्टं तदनात्मभूतम् भवति हि दण्डः पुरुषस्य लक्षणम नाळत्मभूतः पुरुषादन्यत्राप्युपलम्यमानत्वात् । अत एवात्मभूतलक्षणादेनात्मभूतलक्षणरच भेदः । कयञ्चद्विष्वक्भापायस योगादिसम्बन्धावच्छिन्नस्यानात्मभूतलक्षणत्वम् । १० प्रदण्डिनः सादात् पृथक्करोति ।
-
1 'तद्धिविनम्' इति मा प्रतिपाठः । 2 'लक्षण' इति पाठ: आ प्रती नास्ति । 4 'चेति' द त पाठः । 35 'तद्ममु प्रतिषु पाठः ।