________________
१. प्रमाणसामान्यत्रकाशः
गम्भीरा' इति न तत्र बालाना' मधिकारः । ततस्तेषां सुखोपायेन प्रमाणन्नयात्मकन्याय स्वरूपप्रतिबोधकशास्त्राधिकारसम्पत्तये 'प्रकरणमिदमाद
[ त्रिविधायाः प्रकरणप्रवृत्तेः कथनम् ]
$ २ इह हि प्रमाण- नयविवेचनमुद्देश लक्षणनिर्देश- परीक्षाद्वारेण' क्रियते । अनुद्दिष्टस्य' लक्षणनिर्देशानुपपत्तेः । प्रनिर्दिष्टलक्षणस्य परीक्षितुमशक्यत्वात् । श्रपरीक्षितस्य विवेचनायोगात् । लोकशास्त्रयोरपि तथैव " वस्तुविवेचनप्रसिद्धेः ।
९ ३ तत्र" विवेक्तव्यनाममात्रकथन मुद्देशः । व्यतिकीर्णचन्द्र-न्यायविनिश्चय विवरणादयः ।
१ न्यायविनिश्चय- प्रमाणसं ग्रहश्लोक वातिकादयः । २ प्रोक्तलक्ष णानाम् । ३ प्रवेशः । ४ अक्लंशेन । ५ निपूर्वादिणगतावित्यस्माद्धातोः करणे घञ्प्रत्यये सति न्यायशब्दसिद्धिः, नितरामियते ज्ञायतेऽर्थोऽनेनेति न्यायः, अर्थपरिच्छेदकोगायो न्याय इत्यर्थः । स च प्रमाण-नयात्मक एव 'प्रमाणनये रधिगमः' इत्यभिहितत्वादिति, लक्षण-प्रमाण-नय-निक्षेपचतुष्टयात्मको न्याय इति च । लक्षण प्रमाणाभ्यामर्थसिद्धिरित्यतो लक्षणप्रमाणे न्याय इत्यन्ये । प्रमाणरथं परीक्षणं न्याय इत्येकं । पञ्चा arearraयोगो न्याय इत्यपि केचित् । ६ न्यायदीपिकाव्यम् । प्रकरणे ८ अत्रे बोध्यम्-- उद्देशस्य प्रयोजनं विवेचनीयस्य वस्तुनः परिज्ञानम् | लक्षणस्य व्यावृत्तित्र्यंवहारो वा प्रयोजनम् । परीक्षायादच लक्षणे दोषपरिहारः प्रयोजनम् । अत एव शास्त्रकारा उद्दे लक्षणनिर्देश - परीक्षाभिः शास्त्रप्रवृत्ति कुर्बाणा दृष्टाः । ९ श्रकृतोई शस्य पदार्थस्य । १० उद्देशादिद्वारेण । ११ उद्देशादिपू मध्ये १२ विवेचन
७ मन