________________
न्याय - दीपिका
[ प्रमाण-नय- विवेचनस्य पीटिका ]
६ १ " प्रमाणनयैरधिगमाः" इति महाशास्त्रतस्वार्थ सूत्रम् [१-६ ] | तत्खलु परमपुरुषार्थं 'निःश्रेयससाधनसम्यग्दर्शनादि'विषयभूतजीवादि तत्त्वाधिगमोपायनिरूपणपरम् । प्रमाणानथाभ्यां हि विवेचिता' जीबादयः सम्यगधिगम्यन्ते । तद्वधतिरेकेण जीवाद्यधिगमे प्रकारान्तरासम्भवात् । तत" एव जीवाद्यधिगमोपायभूती प्रमाणनयावपि विवेक्तव्यो" । तद्विवेचनपराः " प्राक्तनग्रन्थाः " सन्त्येव, तथापि ते2 केचिद्विस्तृता: ", केचिद्
मानसस्य वा विस्तरतः संक्षेपतो या शास्त्रकारंवश्यकरणात् । तदकरणे तेषां तत्कृतोषकारविस्मरणादसाधुत्वप्रसङ्गात् । साधूनां कृतस्योपकारस्याविस्मरणप्रसिद्धेः । न हि कृतमुपकारं साधवो विस्मरन्ति' इति वचनात् । ' - प्राप्तपरी० पृ० ३ । परमेष्ठिगुणस्तोत्ररूपस्य मङ्गलस्य पुण्यावाप्तिरधर्मप्रध्वंसः फलमिति तु तत्त्वम् । यतो प्रन्यादी मङ्गलमवश्यमाचरणीयमिति ।
१ मोक्षशास्त्रापरनामधेयम् । २ सूत्रम् । ३ चत्वारः पुरुषार्थ:धर्मार्थकाममोक्षा:, तेषु परमः पुरुषार्थी मोक्षः, स एव निश्रेयसमित्युच्यते । सकलप्राणिभिर्मुख्यसाध्यत्वेनाभीष्टत्वान्मोक्षस्य परमपुरुषार्थत्वमिति भावः । ४ श्रादिपदात्सम्यग्ज्ञानं सम्यक्चारित्रं च गृह्येते । ५ प्रत्रादिपदेनाऽजोवास्त्रत्रबन्धसंवरनिर्जरामोक्षतत्वानि गृहीतव्यानि । ६ पृथक्कृताः त्रिश्लेषिता इत्यर्थः । ७ ज्ञायन्ते । प्रमाणनमाभ्यां विना । ६ प्रमाणनयातिरिक्त-तृतीयादिप्रकारस्याभावात् । १० प्रकारान्तरासम्भवादेव । ११ व्याख्यातव्यो । १२ प्रमाण- नयव्याख्यानतत्पराः । १३ प्रकल-ি प्रणीता न्यायविनिश्चयावयः । प्रमेयक मलमार्तण्ड-न्यायकुमुद
प्रत्यो हि पाठो नास्ति । 2 प म सु प्रतिषु 'ते' पाठो नास्ति ।