________________
१. प्रमाणसामान्यप्रकाशः
मङ्गलं समलम् विष्टाचारक
सिद्ध:, तच्च फल ग्रन्थारम्भ कर्तुर्हृदि प्रारब्धमिदं कार्य निर्विघ्नतया परिसमस्यताम्' इति कामनाया अवश्यम्भावित्वात् निविघ्नसमाप्ति: कयनं । यच्चवितम् - श्रन्वयव्यतिरेकव्यभिचारान्यामिति तदयुक्तम मोक्षमार्गप्रकाश विघ्नवाहुल्येग मङ्गलम् च नत्वेन समाप्त्यदर्शनान् । प्रचुरचैत्र हि मङ्गलस्य प्रत्तुरविननिराकरणकारणत्वम् । किञ्च यावन्याधनसामस्यभावान्न तत्र समाप्तिदर्शनम् । सामग्री जनिका हि कार्यरय नक कारणम्' इति । तथा चोक्तं श्रीवादिराजाचार्यः समग्रस्यैव हेतुत्वात् । समस्य व्यभिचापि दोषाभावात् । अन्यथा न पावकस्यापि घुमतुत्वमाद्रेन्धनादिविकलस्य व्यभिचारान् । तस्मान् -
ग्रन्धनादिसहकारिसमग्रतायां यत्करोति नियमादिह धूममग्निः । लहविशुद्धयतिशयादिसमग्रतायां
निर्विघ्नतादि विदधाति जिनस्तवोऽपि ॥'
— न्यायविनिश्चयवि०लि० प० २ तो मोक्षमार्ग प्रकाशादौ कारणान्तराभावान्न परिसमाप्तिः । ततो तान्वयव्यभिचारः । नापि परोक्षामुखा व्यतिरेकव्यभिचारः, तत्र बाचिकस्य निवरूपस्य स्थावरज्यतिवद्धस्य वाचिकस्य मानसिकस्य कायिकस्य वा तस्य सम्भवात् । मङ्गलं हि मनोवचः कायात् त्रिवा भिद्यते । वात्रिकमपि निवद्धाऽनिवद्धरूपेण द्विविधम्। यतैरेवोक्तम्'नाग्यसति तस्मिन् तद्भवस्तस्य निबद्धस्याभावेऽप्यनिवद्धस्य तस्य परमगुरुनृ'मानुस्मरणात्मनो मङ्गनस्यावश्यम्भावात् तदस्तित्वस्य च तत्कार्यादेवानुमानात् । धूमादेः प्रदेशा दिव्यवहितपावकाद्यनुमानवत् । नङ्गलसामग्रीर्वकत्यस्य च क्वचित्तत्कार्यस्य वैकल्या देवानुमानाद्माभावात् तदुत्पादनसमर्थदहना भावानुमानवत् । --- न्यायविनश्चयवि. लि. प २ विद्यानन्दस्वामिभिरयुक्तम् तस्य ( मङ्गलस्य ) शास्त्र निबद्धस्यानिवद्धस्य वा वाचिकस्य
Hd