________________
न्याय-दीपिका
श्रीवद्धमानमहंन्सं चतुर्विशतितमं तीर्थकर महावीरम् । अथवा, प्रिया -अनन्त चतुष्टयस्वरूपान्तरङ्गलक्षणया समवसरणादिहिरङ्गावभावया व लक्ष्म्या-, वर्द्धमान:--वृद्धेः परमप्रकर्ष प्राप्तः, अर्हन् परमात्समूह५.: 1 नवाल, फारामासा निशंस्था प्रगम्यत्यर्थः । वासानो मन्दबुद्धीनाम् । बालास्त्रिविधा: प्रोक्ताः--मतिकृताः, कालकृताः, गरीरपरिमाणकृताश्चेति । तत्रेह मतिकृता बाल। गृहन्ने नान्ये, तेषां व्यभिचारात्। कश्चिदष्टवर्षीयोऽपि निखिलज्ञानसंयमोपपन्न: सर्वज्ञः, कुब्धको वा सकनशास्त्रज्ञो भवति । न च तो व्युत्पाद्यौ । अथ मतिकृता अपि बालाः किल्लक्षणा इति चेत्; उच्यते ; अव्युत्पन्न संदिग्ध-विपर्यास्तास्तत्त्वज्ञानरहिता बालाः । अथवा, ये यत्रानभिज्ञास्ते तर बालाः । अथवा, महणघारणपटवो बालाः, न स्तनन्धयाः । अथवा, अघीतम्याकरण-काव्य-कोशा अनधोतन्यायशास्त्रा बाला: । तेषां प्रबुद्ध ये प्रकर्षण समयादिव्यवच्छेदेन बोधाथम् । मितो मानयुक्तः परिमितो वा। स्पष्टो व्यक्तः । सन्दर्भो रचना यस्यां सा चासो 'न्यापदीपिका'-प्रमाण-नयात्मको न्यायस्तस्य दीपिका प्रकाशिका | समासतो न्यायस्वरूपम्यूत्पादनपरो अन्यो 'न्यायदीपिका' इति भावः । विरस्यते मया धर्मभूषणयतिना इति क्रियाकारकसम्बन्धः । ___ ननु मङ्गलं न करणीयं निष्फलत्वात् । न हि तस्य किञ्चित्फसमुपलभ्यते । न च निर्विघ्नपरिसमाप्तिस्तत्फलमुपलभ्यत एवेति वाच्यम् समाप्तेर्मङ्गलफलत्वानुपपत्तेः । तथा हि-मङ्गलं समाप्ति प्रति न कारणम्, अन्वय-व्यतिरेकन्यभिचाराम्याम् । सर्वत्र झन्वयव्यतिरेकविधया कार्यकारणभावः समधिगम्यते । कारणसत्त्वे कार्यसत्त्वमन्वयः, कारणामावे कार्याभावो व्यतिरेकः । न चेमौ प्रकृले सम्भवतः, भङ्गलसत्त्वेऽपि माममार्गप्रकाशायी समाप्त्यदर्शनात् । मङ्गलाभावेऽपि च परोक्षामुलाको समाप्तिदर्शनात् । अतोऽन्दयव्यभिचारो व्यतिरेकव्यभिचारश्च । कारणसत्त्वे कायासत्वमन्वयव्यभिचारः । कारणाभावे कार्यसस्य च व्यत्तिरेकभिचार इति न घेतसि विधेयम्; मङ्गलस्य सफसत्वसिद्ध : निष्फलत्वानुपपत्तेः । तद्यपा