________________
श्रीसमन्तभद्राय नमः भीमदमिनव-धर्मभूषण-पति-विरचिता
न्याय-दीपिका [प्रकाशाख्यटिप्पशोपेठा] १. प्रमाणसामान्यप्रकाशः
-*:श्रीवर्द्धमानमहन्तं नत्वा बाल-प्रबुद्धये । विरच्यते मित-स्पष्ट-सन्दर्भ-न्यायदीपिका ॥१॥
प्रकामाख्य-टिप्पणम् महावीरं जिनं नत्वा बालानां सुख-बुद्धये ।
'दीपिकाया' विशेषार्थः 'प्रकाशेन' प्रकाश्यते ॥१॥ १ प्रकरणारम्भे, स्वकृतनिर्विघ्नपरिसमात्यर्थम्, गिप्टाचारपरिपालनार्थम्, शिष्यशिक्षार्थम्, नास्तिकतापरिहारार्थम, कृतज्ञाप्रकाशनार्थ वा प्रकरणकारः श्रीमदभिनवधर्मभूषणनामा यतिः स्वोटदेवतानमस्कारात्मक मङ्गलं विदधाति-श्रीवर्टमाति ।