________________
प्रस्तावना
श्रीमूलसंजनि नन्दिसंघस्तस्मिन् बलात्कारगणेतिसंजः। तत्रापि सारस्वतनाम्नि गच्छे स्वच्छाशयोऽभूदिह एप्रनन्दी ॥३॥ प्राचार्यः कुन्दकुन्दाख्यो वकृग्रीवो महामुनिः । एलाचार्यो गृद्धपिच्छ इति तन्नाम पञ्चधा ।।४।। केचित्तदन्वये चारुमुनयः सनयो गिराम् । जलधाविय रत्नानि बभूवृदिश्यतेजसः ।।५।। तमामीच्चारचारित्ररत्न रत्नाकरो गुरुः । धर्मभूषणयोगीन्द्रो भट्टारकपदाचितः ।।६।। भाति भट्टारको धर्म भूषणो गणभूषणः । यद्याः कुसुमागोदे गमनं भ्रमरायते ॥७॥ शिप्यस्तस्य गुरोरासीदनगलत्तपोनिधिः । श्रीमानमरकोमि देशिकाग्रेसर: शमी ॥८॥ निगपक्षपुटकबाट घटपित्यानिलनिरोधितो हृदये । अविचलितबोधदीपं तमममरकीत्ति भजे तमोहरणम् ॥६॥ के.पि स्वोदरपूरणे परिणता विद्याविहीनान्तराः । योगीमा भुवि सम्भवन्तु बहवः किं तैरनन्तैरिह ।। पीरः स्फूजप्ति दुर्जयातनुमदध्वंसी गुणज्जिनरावार्योऽमरीति शिप्यगणभृच्छीसिंहनन्वीवती ॥१०॥ श्रीधर्मभूषोऽजनि तस्य पट्टे धीसिहनन्द्यार्यगुरोस्मधर्मा । भट्टारक: श्रीजिनधर्महस्तम्भायमानः कुमुदेन्दुकोतिः ॥११॥ पर्छ तस्य मुनेरासीढईमानमुनीश्वरः । धोमिहनन्दियोगिन्द्रचरणाम्भोजषट्पदः ॥१२॥ शिष्यत्तस्य गुरोरासोद्धमभूषणदेशिकः ।
भट्टारकमुनिः श्रीमान् शल्यत्रयविजितः ॥१३॥" इन पद्यों में मभिनव धर्मभूषणको इस प्रकार गुरुपरम्परा बसलाई गई हैर इसके मागेके लेख में १५ पच पोर हैं जिनमें राजवंशका ही वर्षन है।