________________
परिशिष्ट ८ : सूक्त-सुभाषित
(१४०)
(१६०)
(२४९) (३१९) (३४२)
(३९५)
(३९६) (४७१)
(५२०)
राईसरिसबमेत्ताणि, परछिद्दाणि पाससि। अप्पणो बिल्लमेत्ताणि, पासंतो वि न पाससि ।। माणुस्स-खेत्त-जाती, कुल-रूवारोग्ग-आउयं बुद्धी। सत्रणोग्गह-सद्धा संजमो य लोगम्मि दुलहाई ।। न लभइ सुई हियकरि संसारुत्तारिणिं जीवो। जहा लाभो तहा लोभो, लाभा लोभी पवड्दति । दोमासकर्य कजं, कोडीए वि न निट्टियं ।। भद्दगेणेव होयव्वं, पावति भद्दाणि भइओ। गहणं नदीकुडंग गहणतरागाणि पुरिसहिययाणि ॥ ..........जलबुब्बुयसन्निभे य माणुस्से। किं हिंसाए पसज्जसि, जाणतो अप्पणो दुक्खं ॥ सव्यमिणं चाऊणं, अवस्सं जदा य होई गंतव्वं । किं भोगेसु पसज्जसि, किंपागफलोवमनिभेसु॥ परमत्थदिट्ठसारो, नेव य तुट्ठो न वि य रुट्ठो। जेसिं तु पमाएणं, गच्छइ कालो निरस्थओ धम्मे। ते संसारमगतं, हिंइंति पमाददोसेणं ॥ आचारांग नियुक्ति अंगाणं किं सारो? आयारो। एगा मणुस्सजाई। सातं गवेसमाणा, परस्स दुक्खं उदीरति । भावे य असंजमो सत्य। कामनियत्तमई खलु, संसारा मुच्चए खिप्पं । जस्स कसाया वटुंति, मूलट्ठाणं तु संसारे। संसारस्स उ मूलं, कम्मं तस्स वि य होंति उ कसाया। माया मे त्ति पिया मे,भगिणि भाया य पत्त दारा मे। अस्थम्म चेव गिद्धा, जम्मणमरणाणि पावेंति। अभयकरो जीवाणं,सीयघरो संजमो भवति सीतो। अस्संजमो च उपहो। डज्झति तिव्वकसाओ, सोगाभिभूओ उदिण्णवेदो य। कामा न सेवियवा। सुत्ता अमुणिओ सया, मुणिओ सुत्ता वि जागरा होति । न हु बालतवेण मोक्खो त्ति।
(१६) (१९) (९४)
(१७८)
(१९०)
(१९६) (२०७) (२०७) (२०९) (२११) (२१२) (२१५)