SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ८ : सूक्त-सुभाषित (१४०) (१६०) (२४९) (३१९) (३४२) (३९५) (३९६) (४७१) (५२०) राईसरिसबमेत्ताणि, परछिद्दाणि पाससि। अप्पणो बिल्लमेत्ताणि, पासंतो वि न पाससि ।। माणुस्स-खेत्त-जाती, कुल-रूवारोग्ग-आउयं बुद्धी। सत्रणोग्गह-सद्धा संजमो य लोगम्मि दुलहाई ।। न लभइ सुई हियकरि संसारुत्तारिणिं जीवो। जहा लाभो तहा लोभो, लाभा लोभी पवड्दति । दोमासकर्य कजं, कोडीए वि न निट्टियं ।। भद्दगेणेव होयव्वं, पावति भद्दाणि भइओ। गहणं नदीकुडंग गहणतरागाणि पुरिसहिययाणि ॥ ..........जलबुब्बुयसन्निभे य माणुस्से। किं हिंसाए पसज्जसि, जाणतो अप्पणो दुक्खं ॥ सव्यमिणं चाऊणं, अवस्सं जदा य होई गंतव्वं । किं भोगेसु पसज्जसि, किंपागफलोवमनिभेसु॥ परमत्थदिट्ठसारो, नेव य तुट्ठो न वि य रुट्ठो। जेसिं तु पमाएणं, गच्छइ कालो निरस्थओ धम्मे। ते संसारमगतं, हिंइंति पमाददोसेणं ॥ आचारांग नियुक्ति अंगाणं किं सारो? आयारो। एगा मणुस्सजाई। सातं गवेसमाणा, परस्स दुक्खं उदीरति । भावे य असंजमो सत्य। कामनियत्तमई खलु, संसारा मुच्चए खिप्पं । जस्स कसाया वटुंति, मूलट्ठाणं तु संसारे। संसारस्स उ मूलं, कम्मं तस्स वि य होंति उ कसाया। माया मे त्ति पिया मे,भगिणि भाया य पत्त दारा मे। अस्थम्म चेव गिद्धा, जम्मणमरणाणि पावेंति। अभयकरो जीवाणं,सीयघरो संजमो भवति सीतो। अस्संजमो च उपहो। डज्झति तिव्वकसाओ, सोगाभिभूओ उदिण्णवेदो य। कामा न सेवियवा। सुत्ता अमुणिओ सया, मुणिओ सुत्ता वि जागरा होति । न हु बालतवेण मोक्खो त्ति। (१६) (१९) (९४) (१७८) (१९०) (१९६) (२०७) (२०७) (२०९) (२११) (२१२) (२१५)
SR No.090302
Book TitleNiryukti Panchak
Original Sutra AuthorBhadrabahuswami
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy