________________
६७०
नियुक्तिपंचक
(२२२)
(२३३, २३४)
(२३५) (२४२)
(२४५)
(३०२)
कुणमाणोऽवि निवित्तिं परिच्चयंतो वि सयण-धण-भोए । दितो वि दुहस्स उरं, मिच्छट्टिी न सिज्झइ उ ॥ दसणवओ हि सफलाणि होति तवनाणचरणाई। उल्लो सुक्को य दो छूढा, गोलया मट्टियामया। दो वि आवडिया कुठे, जो उयो सोऽत्थ लग्गती॥ एवं लग्गति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गति, जहा से सुक्कगोलए। जह खलु झुसिरं कहूं, सुचिरं सुक्क लहुं डहइ अग्गी। तह खलु खवेंति कम्म, सम्मचरणट्ठिया साहू ॥ सारो हु नाण-दसण-तव-चरणगुणा हियट्ठाए । लोगस्स धम्मसारो, धम्म पि नाणसारियं बैंति। नाणं संजमसारं, संजमसारं च निव्वाणं॥ जह खलु मलिणं वत्थं, सुल्झइ उदगादिएहि दव्वेहिं । एवं भावुवहाणेण, सुज्झती कम्म अट्टविहं ।। किह मे होज्ज अवंझो, दिवसो? किं वा पभू तवं काउं। को इह दवे जोगो, खेत्ते काले समय-भावे ॥ सूत्रकृतांग नियुक्ति तव-संजम-नाणेसु वि, जइ माणो वज्जिती महेसीहिं। अत्तसमुक्कसणटुं, किं पुण हीला नु अन्नेसिं? ॥ दीसंति सूरवादी, नारीवसगा न ते सूरा। धम्मम्मि जो दढमती, सो सूरो सत्तिओ य वीरो य। न हु धम्मनिरुच्छाओ, पुरिसो सूरो सुबलिओ वि।। सम्मपणीतमग्गो, नाणं तध दंसणं चरितं च। न करेति दुक्खमोक्खं, उज्जममाणो वि संजम-तवेसु । तम्हा अत्तुक्करिसो, वज्जेतव्यो जतिजणेणं ॥ दशावस्कन्ध नियुक्ति दसण-नाण-चरित,तयो य विणओ य होति गुरुमूले। आणं कोवेमाणो, हंतब्यो बंधियष्यो य। सज्झाय-संजम-तवे, धणिय अप्पा नियोतव्वो।
(३६२)
(४३)
(६०) (११२)
(२०)
(२२) (९८) (११४)