________________
सूक्त - सुभाषित
दवैकालिक नियुक्ति
देवा वि लोगपुज्जा पणमंति सुधम्मं । तसथावरहिंसाए जा अकुसला उलिप्यंति।
उकि मंगलं धम्मो ।
जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं । उक्कामयंति जीवं धम्मातो तेण ते कामा ।
'कामे पत्थेमाणो रोगे पत्थेति खलु जंतू ।
इंदिय विसय कसाया, परीसहा वेषणा पमादा य । एए अवराहपदा, जत्थ विसीयंति दुम्मेहा ॥ वयणविभत्तिअकुसलो, वओगतं बहुविधं अजाणतो । जइ विन भासति किंची, न चेव वइगुत्तयं पत्तो ॥ वयणविभत्तीकुसलो, वओगतं बहुविधं वियाणंती । दिवसमवि भासमाणी, अभासमाणो व वइगुत्तो ॥ पुवं बुद्धीइ पेहित्ता, ततो वक्कमुदाहरे। जस्स पुण दुष्पणिहिताणि, इंदियाई तवं चरंतस्स । सो हीरति असहीणेहि सारही इव तुरंगेहिं ॥ कोहं माणं मायं लोभं च महाभयाणि चत्तारि । जस्स विय दुप्पणिहिता, होंति कसाया तवं करेंतस्स । सो बालतवस्सी विव, गयण्हाणपरिस्समं कुणति ॥ सामण्णमणुचरंतस्स कसाया जस्स उक्कडा होंति । मन्नामि उच्छुफुल्लं व निष्फलं तस्स सामण्णं ॥ नाणी नवं न बंधति ।
जो भिक्खू गुणरहितो, भिक्खं हिंडति न होति सो भिक्खू । audi जुत्तिसुवण्णगं व असती
गुणनिधिमि ॥
उत्तराध्ययन निर्युक्ति
जह दीवा दीवसयं, पदिप्पए सो य दिप्पती दोवो । दीवसमा आयरिया, दिप्यंति परं च दीवेंति ॥ सुहिओ हु जो न बुज्झती ।
परिशिष्ट-ट
(८६)
(११)
(१२०/२)
(१२९)
(१४०)
( १४१ )
(१५१)
(२६६, २६७ )
(२६८)
(२७४)
(२७५)
(२७६, २७७)
(२९३)
(३३१)
(८)
(१३५)