SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ (५०) द्रव्याणां च प्रदेशी यो हि विधाता हि कालसंख्यानाम् । निजगुणपरिणामतः कर्ता स चैक स्कन्धानाम् ॥ तत्समर्ध्य जीवसम्बन्धं प्राह संधा बादर सुदुमा णिप्पण्णं तेहि लोयसंठाणं । कम्मं णोकम्मं विय जं बन्धो होइ जीवाणं ॥ १०४ ॥ स्कन्धा बादरसूक्ष्मा निष्पन्नं तैर्लोकसंस्थानम् । कर्म नोकर्मापि च यद्वन्धो भवति जीवानाम् ॥ जीवानां द्वैविध्यं प्रदर्शयति- जीवा हु तेवि दुविहा मुक्का संसारिणो य बोहव्वा ! मुका एयपयारा विविहा संसारिणो णेया ॥ १०५ जीवा हि तेऽपि द्विविधा मुक्ताः संसारिणश्च बोद्धव्याः । मुक्ता एकप्रकारा विविधाः संसारिणो ज्ञेयाः ॥ जीवस्य स्वरूपमाह पहु जीवरां चेयण उवयोग अमुत मुरादेहसमं । करता हु होइ भुत्ता तहेव कम्मेण संजुत्तो ॥ १०६॥ प्रभुः जीवत्वं चेतन उपयोगोऽमूर्ती मूर्तदेहसमः । कर्ता हि भवति भोक्ता तथैव कर्मणा संयुक्तः ॥ प्रभोर्युक्तिसमर्थनार्थं प्रभुत्वमाह गाथाद्वयेनेति-ढकम्मसुद्धा असरीराणंतसोक्खणाणडा । परमपडुरां पशा जे. ते सिद्धा हु खलु मुका ॥ १०७॥ नष्टाष्टकर्मशुद्धा अशरीरा अनन्तसौख्यज्ञानाढ्याः । परमप्रभुत्वं प्राप्ता ये ते सिद्धा हि खलु मुक्ताः ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy