________________
खंधादोतं भणियं पोग्गलदब्वाण सव्वदरसीहिं॥१०॥ लोकोऽनादिरनिधनोऽकृत्रिमस्त्रिविधभदसंस्थानः । स्कन्धतः स भणितः पुद्गलद्रव्याणां सर्वदर्शिीभः ।।
तस्यैव अर्थसमर्थनार्थमाह-( उक्त चान्यग्रन्थे )स्वभावतो यथा लोके चन्द्रार्काद्यन्तरिक्षकाः । तथा लोकस्य संस्थानमाकाशान्ते जिनोदितम् ॥१॥ उधिो गमनं नास्ति तिर्यग्रुपे पुनस्तथा । अगुरुलध्वन्तर्भावाद्गमनागमनं नहि ॥२॥
___ एतस्यैव स्वरूपं प्रयोजनं च वदतिमुत्तो एयपदेसी कारणरुवोणु कज्जरूवो वा । तं खलु पोग्गलदव्वं खंधा ववहारदो भणिया ॥१०॥ मूर्तः एकप्रदेशी कारणरूपोणुः कार्यरूपो वा । स खलु पुद्गलद्रव्यं स्कन्धा व्यवहारतो भणिताः ।। वण्ण रस गंध एक फासा दो जस्स संति समयम्मि । तं इह मुत्तं भणियं अवरवरं कारणं जं च ॥१०२।। वर्णो रसो गन्ध एकः स्पर्शों द्वौ यस्य सन्ति समये । स इह मूर्तो भणित: अवर (१) वरे कारणं यच्च ॥ दव्वाणं च पएसे जो हु विहत्तो हु कालसंखाणं । णियगुणपरिणामादो कत्ता सो चेव खंधाणं ॥१०३॥
[१] अपरं च परं चानयोः समाहारः अपरपर तस्मिन् । परणगुनैव महदिदम् ।