________________
(४८) इदानी विशेषगुणानां स्वामित्वसमर्थनार्थमाइ___ तत्र गाथाद्वयेनाधिकार पातनिका--- सामण्णुशा जे गुणपज्जयदव्वाण लक्खणं संखा। जय विसयदसणत्थे ते चैव विसेसदो भणिमो ॥१६॥ सामान्योक्ता ये गुणपर्ययद्रव्याणां लक्षणं संख्या । नयविषयदर्शनार्थ तांश्चैव विशेषतो भणिष्ये ॥ पयणं पोग्गल जीवा धम्माधम्म खु काल दव्वं च । भणियव्वा अणुकमसो जहठिया गयणगन्भेसु ॥९७॥ गगनं प्युद्गलः जीवा धर्माधर्मों खलु कालः द्रव्यं च । भणितव्यानि अनुक्रमशो यथास्थितानि गगनगर्भेषु ॥ __ गगनद्रव्यस्य तावद्विशेषलक्षणं भेदं चाह-- यणरहियममुच अवगाहणलक्खणं च सव्वगयं । लोयालोयविमेयं ते पहदन्वं जिणुद्दिई ॥ ९८॥ चेतनारहितममत अवगाहनलक्षणं च सर्वगतम् ।। लोकालोकद्विभेदं तन्नमाद्रव्यं जिनोद्दिष्टम् ।।
. लोकालोकयोलक्षणमाहजीवेहि पुग्गलेहि य धम्माधम्मेहि जंच कालेईि। उद्धद्धं तं लोयं सैसमलोंय हवे णन्तम् ॥ ९९ ॥ नीवैः पुद्गलैश्च धर्माधर्मेश्च यश्च कालैः । उद्विद्धः स लोकः शेषोऽलोको भवेदनन्तः॥ ___अनुषंगिणः स्वरूपं निरूप्य युद्गलसम्म माहठोगमणाइमाणिहणं अकिट्टिमं तिविहभैयसंठा ।