SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ( ४७ ) पंचावस्था देहे कर्मतो भवन्ति सकलजीवानाम् । उत्पत्तिर्बालत्वं यौवनं वृद्धत्वं भवति तथा मरणम् ॥ चतुर्विधदुःखानां नाम लक्षणानि चाहसहजं खुधाइजादं णयमित्तं सीदवादमादीहि । रोगादिआ य देहज अणिजोये तु माणसियं ॥९३५ सहजं क्षुदादिजातं नैमित्तिकं शीतवातादिभिः । रोगादिकाच्च देहजं अनिष्टयोगे तु मानसिकम् ॥ .. विभावस्वभावफलमाह- . विभावादो रंधो मोक्खो सम्भावभावणालीणो। तं खु गराणं णच्चा पच्छा आराहओ होई ॥९॥ विभावाद्वन्धो मोक्षः सद्भावभावनालीनः । .. तं खलु नराणां ज्ञात्वा पश्चादाराधको भवति ॥ एवमनेकान्तं समर्थ्य तत्फलं च दर्शयति-- .. एवं सियारिणामी बज्झदि मुंचेदि दुविहहेदाहि । ण विरुज्झदि बंधाई जह एयंते विरुज्झेई ॥१५॥ एवं स्यात्परिणामी बध्नाति मुंचति द्विविधहेतुभिः ॥ न विरुध्यते बन्धादिर्यथैकान्ते विरुध्यते । इति द्रव्यसामान्यलक्षणम् ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy