SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मध्यमा *अपरादृद्धिर्यावत्परं समयपरिहीणम् । .. तिरश्वाम्-- अह मणुए तह तिरिए गम्भजपंचिंदिये वि तण्णेयं । इयराणं बहुभेया आरिसमग्गेण णायब्वा ।।८९॥.. यथा मनुजे तथा तिरश्चि गर्भजपञ्चेन्द्रियेपि तज्ज्ञेयम् ।। इतरेषां बहुभेदा आर्षमार्गेण ज्ञातव्याः ॥ देवानां नारकाणां च--- दहसहसा सुरणिरये वासा अवरा दु वराहु तेतीसं । सागरठिदीण संखा सेसे मणुआणमिव मुणह ॥१०॥ दशसहस्राणि सुरनरके वर्षाणि अपरा तु परा हि लयस्त्रिंशत् । सागरस्थितीनां संख्या शेषां मनुजानामिव मन्यध्वम् ।। तेषु पर्यायेषु जीवाः पंचावस्थासु चतुर्विधदुःखेन दुःखिता भवन्तीत्याहपंचावत्थजुओ सो चउविहदुक्खेण दुखिओ य तहा। तावदु कालं जीओ जाव ण भावह परमसम्भावं ॥९१॥ पंचावस्थायुक्तः स चतुर्विधदुःखेन दुःखितश्च तथा । तावत्कालं जीवो. यावन्न भावयति परमस्वभावम् ।। .. . ताः पंचावस्था आह~पंचावत्था देहे-कम्मादो होति सयलजीवाणं । उप्पत्ती बाल जुवाण बुद्रुत होइ तह मरणं ।। ९२ ।। * जघन्यादारभ्य आ समयोनमुत्कृष्टं मध्यमायुःप्रमाणं सर्वत्र ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy