________________
( ४५ )
दर्शनज्ञानावरणे वेदो मोहस्तु आयुर्नाम च । गोत्रमन्तरायो मूलप्रकृतयो जीवानां ज्ञातव्याः ॥
उत्तरप्रकृतीनां यथाक्रम संख्यामाहबव पण दो अडवी चउ तेणउदी तहेव दो पंच । एदे उत्तरभेया एयाणं उत्तरोत्तरा हुंति ॥ ८५ ॥ नव पंच द्वौ अष्टाविंशतिश्चत्वारस्त्रिनवतिस्तथैव द्वौ पंच 1. एते उत्तरभेदा एतासां उत्तरोत्तरा भवन्ति । एताः सामान्येन शुभाशुभभेदाभिन्ना जीवानी सुखदुःखफादा
भवंतीत्याह-- असुहसुहागं भेया सव्वा वि य ताउ हॉति पयडीओ।
काऊण पज्जयठिदी मुहदुखं फलंति जीवाणं ॥८६॥ अशुभशुभानां भेदाः सवा अपि च ता भवन्ति प्रकृतयः । कृत्वा पर्यायस्थितिं सुखदुःखं फलन्ति जीवानाम् ।।
, पर्यायस्थितिकारणमाह--- मुरणरणारयतिरिआ पयडीओ णामकम्मणिव्वचा । जहण्योकस्समज्झिमआउवसेणंतिया हु ठिदी ॥८॥ सुरनरनारकतिरश्चयः प्रकृतयो नामकर्मनिर्वृत्ताः । जघन्योत्कृष्टमध्यमायुर्वशेनान्तिका हि स्थितिः ॥ चतुर्गतिजीवानां जघन्यमध्यमोत्कृष्टायुप्रमाणं कथयति तत्र तावन्मनुष्याणाम्--- अन्तोमुहुत्त अवरा वरा हु मणुआण होइ पल्लतियं । मज्झिम अवरा वढी जाव वरं समयपरिहीणम् ॥८॥ अन्तर्मुहूर्तमपरा परा हि मनुजानां भवति पल्यत्रयम् ।