SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ( ४५ ) दर्शनज्ञानावरणे वेदो मोहस्तु आयुर्नाम च । गोत्रमन्तरायो मूलप्रकृतयो जीवानां ज्ञातव्याः ॥ उत्तरप्रकृतीनां यथाक्रम संख्यामाहबव पण दो अडवी चउ तेणउदी तहेव दो पंच । एदे उत्तरभेया एयाणं उत्तरोत्तरा हुंति ॥ ८५ ॥ नव पंच द्वौ अष्टाविंशतिश्चत्वारस्त्रिनवतिस्तथैव द्वौ पंच 1. एते उत्तरभेदा एतासां उत्तरोत्तरा भवन्ति । एताः सामान्येन शुभाशुभभेदाभिन्ना जीवानी सुखदुःखफादा भवंतीत्याह-- असुहसुहागं भेया सव्वा वि य ताउ हॉति पयडीओ। काऊण पज्जयठिदी मुहदुखं फलंति जीवाणं ॥८६॥ अशुभशुभानां भेदाः सवा अपि च ता भवन्ति प्रकृतयः । कृत्वा पर्यायस्थितिं सुखदुःखं फलन्ति जीवानाम् ।। , पर्यायस्थितिकारणमाह--- मुरणरणारयतिरिआ पयडीओ णामकम्मणिव्वचा । जहण्योकस्समज्झिमआउवसेणंतिया हु ठिदी ॥८॥ सुरनरनारकतिरश्चयः प्रकृतयो नामकर्मनिर्वृत्ताः । जघन्योत्कृष्टमध्यमायुर्वशेनान्तिका हि स्थितिः ॥ चतुर्गतिजीवानां जघन्यमध्यमोत्कृष्टायुप्रमाणं कथयति तत्र तावन्मनुष्याणाम्--- अन्तोमुहुत्त अवरा वरा हु मणुआण होइ पल्लतियं । मज्झिम अवरा वढी जाव वरं समयपरिहीणम् ॥८॥ अन्तर्मुहूर्तमपरा परा हि मनुजानां भवति पल्यत्रयम् ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy