SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ( ४४ ) सम्बन्धप्रकारमाह TE जीवमणाई जीवे बन्धो तहेव कम्माणं । तं पि य द भावं जाव सजोगिस्स चरिमंतं ॥ ८० ॥ यथा जीवत्वमनादि जीवे बन्धस्तथैव कर्मणाम् ॥ सोऽपि च द्रव्यं भावः यावत्सयोगिनश्चरमान्तम् ॥ प्रकरण बलात्प्रकृतीनां भेदं बन्धहेतूंश्च सूचयति--- मूलसर तह इयरा भेया पयडीण होंति उयाणं । हे दो पुण पुठ्ठा हेऊ चचारि णायव्वा ॥ ८१ ॥ मूलोत्तरास्तभेतरे भेदा: प्रकृतीनां भवन्त्युभयोः । हेतू द्वौ पुनः पृष्टा हेतवश्चत्वारो ज्ञातव्याः ॥ तानेव बन्धहेतूनाह मिच्छत्ता अविरमणं कसाय जोगा य जीवभावा हु । दव्वं मिच्छत्ताइ य पोग्गलदव्वाण आवरणा ॥ ८२ ॥ मिध्यात्वमविरमणं कषायो योगाश्च जीयभावा हि । द्रव्यं मिथ्यात्वादि च पुद्गलद्रव्याणानावरणानि || भावद्रव्ययोरन्योन्य कार्यकारणभावमाह--- भावो दव्वणिमित्तं दव्वं पि यं भावकारणं भणियं । अण्णोष्णं वन्झता कुणति पुट्ठी हु कम्माणं ॥ ८३ ॥ भावो द्रव्यनिमित्तं द्रव्यमपि च भावकारणं भणितम् ॥ अन्योन्यं बध्नन्तः कुर्वन्ति पुष्टिं हि कर्मणाम् ॥ मूलप्रकृतीनां नामान्याह--- दंसणणाणावरणं वेदामोहं तु आउ णामं च । गोदंतराय मूला पयडी जीवाण णायव्वा ॥ ८४ ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy