________________
( ४३ ) भावा जीवे भणिता नयेन सर्वेपि ज्ञातव्याः। ओदयिओ उवसमिओ खओवसमिओ वि ताण खलु
. भेओ। तेसिं खयादु खाई परिणामी उहयपरिचतो ॥७६॥ औदविक औपशमिकः क्षायोपशमिकोपि तेषां खलु भेदः । तेषां क्षयात्तु क्षायिकः परिणामी उभयपरित्यक्तः ।।
हेयोपादेयत्वं स्वभावानां दर्शयति---- हेया कम्मे जगिया भावा खयजा हु मुण सुफलरूवा। को उत्ताणं भणिओ परमसहावो हु जीवस्स ॥७७॥ हेयाः कर्मणि जनिता भावाः क्षयजा हि मनु स्वफलरूपाः । क उक्तानां भणितः परमस्वभावो हि जीवस्य ॥
जीवपुद्गलयोर्विभावहेतुत्वं दर्शयति-- भणिया जे विब्भावा जीवाणं तहय पोगलाणं च । कम्मेण य जीवाणं कालादो पोग्गला णेया ॥७८॥ भणिता ये विभावाः जीवानां तथा च पुद्गलानां च । कर्मणा च जीवानां कालतः पुद्गलानां ज्ञेयाः ॥ विभावस्वभावयोः स्वरूपं संबंधप्रकारं फलं च गदति तत्र तावत्स्वरूपम्-- मुत्ते खंधविहावो बंधो गुणाणिद्वरुक्खजो भणिओ। , तं पि य पडुच्च कालं तन्हा कालेण तस्स तं भणियं॥७९॥ मूर्ते स्कन्धविभावो बन्धो गुणस्निग्धरूक्षजो भणितः । सोपिच प्रतीत्य कालं तस्मात् कालेन तस्य सो भणितः ॥