________________
( ४२ )
उहयं जुगवपमाणं गहइ गओ गउणशु क्खभावेण ॥७१॥ अस्तित्वादिस्वभावाः सर्वे स्वभाविनः स्वत्वभावाः । उभयं युगपत्प्रमाणं गृह्णाति नयो गौणमुख्यभावेन ॥ स्याच्छब्दरहितत्वेन दोषमाह
सियसद्देण विणा इह विसयं दोहणं वि जे विगिद्दति । मोत्तूण अमिय भोजं विसभोजं ते विकुब्वंति ॥ ७२ ॥ स्याच्छब्देन विनेह विषयं द्वयोरपि येपि गृहणंति । मुक्त्वामृतभोज्यं विषभोज्यं तेऽपि कुर्वन्ति ॥
स्याच्छन्दसहितत्वे गुणमाह---
सियसदेण य पुष्वा वेति णयत्था हु वत्थुसन्भावं । बत्थू जुत्तीसिद्धं जुती पुण जयपमाणादो || ७३॥ स्याच्छब्देन च स्पृष्टा ब्रुवन्ति नयार्थी हि वस्तुस्वभावम् । वस्तु युक्तिसिद्धं युक्तिः पुनर्नयप्रमाणतः ॥ उपसंहरन्नाद्द
इदि पुन्बुत्ता धम्मा सियसावेक्खा ण गेहणए जो हु । सो इह मिच्छाही णायव्वो पवयणे भणिओ ॥७४॥ इति पूर्वोक्तान्धर्मान्स्यात्सापेक्षान्न गृहणीयाद् यो हि । स इह मिथ्यादृष्टिः ज्ञातव्यः प्रबचने भणित: ॥ कर्मजक्षायिकस्वाभाविकस्वभावानां संख्यां स्वरूपं चाह-चारिवि कम्मे जणिया इक्को खाईय इयर परिणामी । भावा जीवे भणिया णयेण सव्वेवि णायव्वा ॥ ७५ ॥ चत्वारोऽपि कर्मणि जनिता एकः क्षायिकः इतरः परिणामी ।