SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ (५१) बाईकम्मखयादो केवलणाणेण विदिदपरमहो । उवदिइसयलतत्तो लद्धसहावो पहू होई ।।१०८॥ घातिकर्मक्षयतः कवलज्ञानेन विदितपरमार्थः । उपदिष्टसकलतत्त्वो लब्धस्वभावः प्रभुर्भवति ॥ जीवाभावनिषेधार्थ तस्यैव स्वरूप व्युत्पत्तिश्वोच्यत तत्र तावत्स्वरूपम्कम्मकलंकालीणा अलद्धससहावभावसम्भावा । गुणमग्गणजीवठिया [१] जीवा संसारिणो भणिया । १०९॥ कर्मकलंक'लीना अलब्धस्वस्वभावसद्भावाः । गुणमार्गणाजीवस्थिता जीवाः संसारिणो भणिताः ॥ जीवस्य व्युत्पत्ति प्राणानां नामानि चाहजो जीवदि जीविस्सदि जीवियधुव्वोहु चदुहिं पाणेहिं । सो जीवो णायबो इंदियबलमाउउस्सासे ॥११०॥ यो जीवति जीविष्यति जीवितपूर्वो हि चतुर्भिः प्राणैः । स जीवो ज्ञातव्य इन्द्रियबलमायुरुच्छासैः ।। जीवो भावाभावो केण पयारेण सिद्धि संभवई । अह संभवइ पयारो सो जीवो पत्थि संदेहो ॥११॥ जीवो भावाभावः केन प्रकारेण सिद्धिः संभवति । भथ सम्भवति प्रकारः स जीवो नास्ति सन्देहः ॥ (१) जीवा इत्यनेन जीवममासा इति बोध्यम् ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy