________________
(५१)
बाईकम्मखयादो केवलणाणेण विदिदपरमहो । उवदिइसयलतत्तो लद्धसहावो पहू होई ।।१०८॥ घातिकर्मक्षयतः कवलज्ञानेन विदितपरमार्थः । उपदिष्टसकलतत्त्वो लब्धस्वभावः प्रभुर्भवति ॥ जीवाभावनिषेधार्थ तस्यैव स्वरूप व्युत्पत्तिश्वोच्यत तत्र
तावत्स्वरूपम्कम्मकलंकालीणा अलद्धससहावभावसम्भावा । गुणमग्गणजीवठिया [१] जीवा संसारिणो भणिया ।
१०९॥ कर्मकलंक'लीना अलब्धस्वस्वभावसद्भावाः । गुणमार्गणाजीवस्थिता जीवाः संसारिणो भणिताः ॥
जीवस्य व्युत्पत्ति प्राणानां नामानि चाहजो जीवदि जीविस्सदि जीवियधुव्वोहु चदुहिं पाणेहिं । सो जीवो णायबो इंदियबलमाउउस्सासे ॥११०॥ यो जीवति जीविष्यति जीवितपूर्वो हि चतुर्भिः प्राणैः । स जीवो ज्ञातव्य इन्द्रियबलमायुरुच्छासैः ।। जीवो भावाभावो केण पयारेण सिद्धि संभवई । अह संभवइ पयारो सो जीवो पत्थि संदेहो ॥११॥ जीवो भावाभावः केन प्रकारेण सिद्धिः संभवति । भथ सम्भवति प्रकारः स जीवो नास्ति सन्देहः ॥ (१) जीवा इत्यनेन जीवममासा इति बोध्यम् ।